________________
सूरिविरचितम् ]
ऋषिमण्डलस्तवः
( ३३९ )
अज्जा वि भि - सुन्दरि - राइमई चंदणापमुक्खाओ । कालत वि जाओ ता ओ य नमामि भावेणं ॥ २०८ ॥ जो पढइ गुणइ निसुणइ इणमो गुणसंथवं महरिसीणं । सिरिधम्मघोसमहं काउं सो लहइ सिद्धिसुहं ॥ २०९ ॥ इति ऋषिमण्डलस्तवः । ग्रन्थानं २५९ श्लोकसङ्ख्या ॥ संवत् १६९८ बर्षे फाल्गुनासितप्रतिपदादिने रखौ वासरे लिपीकृतं गणि न्यानविमलेन स्ववाचनाय । यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ श्रेयोऽस्तु । कल्याणमस्तु ॥
अवचूरिः
ब्राह्मी- सुन्दरी - राजिमती - चन्दनाप्रमुखाः कालत्रिकेऽपि या आर्या-साध्यो ज्ञाताः ताश्व भावेन ननामि ॥ २०८ ॥
य इदं महर्षीणां गुणस्तवं पठति, गण्यति, श्रृणोति स श्री. धर्मघोषं अनघं कृत्वा - धर्मस्य उद्घोषणं अनघं - निः पापं कृत्वा, यद्वा धर्मघोषगुरुं अनघं - निःपापं कृत्वा सिद्धिसुखं लभते ॥ २०९ ॥
અ
ब्राह्मी, सुंदरी, शबभती, यहनमासा, प्रमुख त्रिगुट डाले ने મહાસતી હઇ તે સધલીઈ ભાવનાઈં નમઉં !! ૨૦૮ ॥
જે જીવ-પુરૂષ સ્ત્રી એ મહાઋષિ તણ ગુણસંસ્તવ-ગુણવર્ણન ભઈ, સાંભલઇ, તે ધર્માંતણા ઉત્-પ્રાયવિઈં ધેાષિઉ' અનધ-નિઃપાપ સાચઉં કરી અથવા ખીજઈ અસ્થિ શ્રીધર્માંધાષ ગુરૂ અનધ-નિ:પાપ કરી મુક્તિસિદ્ધિ તણાં સુખ લહુઈ !! ૨૦૯ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org