________________
( ३३८ )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
फग्गुसिरिसमणि - नायल सावय - सच्च सिरिसावियाधुणियं । ओसप्पिणीइ चरिमं वंदे दुप्पसहं मुणिवसहं ॥ २०६ ॥ ए ए अन्ने विरिसी तीए असे अ वट्टमाणे अ । भरहेरवयविदेहे पणमामि सयावि तिविहेणं ॥ २०७ ॥
अवचूरिः ।
कथम्भूतान् ? सूत्रार्थरत्नभृतान् पुनः कथम्भूतान् देवर्द्धिक्षमाश्रमणान् ? क्षमदममार्दवगुणेः सम्पूर्णान् ॥ २०५ ॥
अहं दुःप्रसन्नं मुनिवृषभं वन्दे । कथम्भूतं दुःप्रसन्नम् ? फल्गुश्रीश्रमणी - साध्वी, नाइल श्रावक - सत्यश्री श्राविका एभिः स्तुतम् | पुनः कथम्भूतम् ? अवसर्पिण्यां चरमं गणधरम् ॥ २०६॥
एतान् पूर्वकथितान् ऋषीन् अन्यांश्च ऋषोन् अतीतान् भविब्यान् वर्तमानान् ऋषीन् भरतैश्वत विदेहेषु सदापि त्रिविधेन दन्दे
॥ २०७ ॥
અ
ઇં ? ક્ષમા દમ-પાંચઇ ઇન્દ્રિય તણું ઉચ, માઈવ-મૃદ્ભુતા ઇત્યાદિક ગુણે डरी संपूर्ण - पूरा छ ॥ २०५ ॥
હૂં. દુપ્પસહુ આચાર્ય ‘ મુનિષભ '–મુનિ–મહાત્મા માંહિ (ચારિત્ર ભારનઇ )-વિષŪ વૃષભ ઈંસિઽ વાંદૃ, કિસિ છઇ દુ:પ્પસહુ આચાય ? झल्गुनी - श्रभाणी - साध्वी महासती, नासि श्राव, सत्यश्रीश्राविडा, खेडे સ્તુવીત છઈ, વલી ક્રિસિલ છઉ ? ઇઈ અવસર્પિણ-પડતઇ કાલિ છેહિલક
घर छ । २०९ ॥
એ પૂર્વ-પહિલઉં કહિયા ઋષીશ્વર, અને રાઇ ઋષીશ્વર, અતીત જે હ્રયા, ભવિષ્ય જે હૂંસિÛ, વમાન છેષ્ઠ ઋષીશ્વર ભરતક્ષેત્રિ, અરવતક્ષેત્રિ મહાવિદેહે ક્ષેત્રિ તે સધવાઈ ઋષીશ્વર સદાઇ ત્રિધા શુદ્ધઈ વાંદઉ ૫ ૨૦૭ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org