________________
सूरिविरचितः ] श्रीऋषिमण्डलस्तवः ।
गहियनवपुव्वसारो दुब्बलियापूसमित्तगणिवसभो । विज्झो अवझपाढो न खोहिओ परपवाएहिं ॥ २०३ ॥
दुभिक्खमि पणट्टो पुणरवि मेलित्तु समणसंघाओ । महुराए अणुओगो पवित्तिओ खंदिलेण तया ॥ २०४ ॥ सुत्तत्थरयणभरिये खमदममदवगुणेहि संपुणे | देवड्ढिखमासमणे कासवगुत्ते पणिवयामि ॥ २०५ ॥
( ३३७ )
अवचूरिः ।
दुर्बलिका पुष्पमित्रो गृहीतनवपूर्वसारः परप्रवादेन न क्षोभितः, विन्ध्यः अबन्ध्य पाठो जातः ॥ २०३ ॥
मथुरायां स्कन्दिलाचार्येण तदा तस्मिन् प्रस्तावे श्रमणसङ्घात् पुनरपि मेलयित्वा अनुयोगः प्रवर्त्तितः । क्व सति ? दुर्भिक्षे प्रमृष्टे सति ॥ २०४ ॥
अहं श्रीदेवर्द्धिक्षमाश्रमणान् गणधरान् काश्यपगोत्रान् प्रणिप तामि । कथम्भूतान् देवर्द्धिक्षमाश्रमणान् ? सूत्रार्थरत्नभृतान् पुन:
अर्थ.
દુર્ખલિકા પુષ્પમિત્ર આચાર્ય ગૃહીત-લીધઉ નવપૂન સાર–રહસ્ય ઇસિક ડૂત પરપ્રવાદિ-ખાદ્ધ્નઈ વાદિ ક્ષોભિē નહીં, જયવાદી હૂંઉ, વિચ अवध्य पाहूत सइब पाई हूड ॥ २०३ ॥
મથુરા નગરીઈં તીÛ સમઇ સ્ક ંદલિચાઇિ શ્રમણુસંધતઉ પુનરપિવહી સૂત્ર અર્થ સહુ મેલી અનુયાગ પ્રવર્તાવિં-વાચના આધી ચલાવી, ક્રિસિષ્ઠ હતઈં ? ક્રુભિક્ષ નાઈ હૂંતઇ-લિઇ દૂતઇ ૫ ૨૦૪ ૫
Jain Education International
"
હૂં શ્રી દેવદ્િગણિ ક્ષમાશ્રમણ ગણધર કારચપગેાત્ર નમકરઉં કિસાછઇ દેવદ્િગણિ ? સૂત્ર અનઈ સૂત્રનઉ અ તેહુ જ રત્ન તીઇ ભરિયા
૨૨
For Personal & Private Use Only
www.jainelibrary.org