________________
(२०) जैनस्तोत्रसन्दोहे।
शिष्योत्तमास्तत्रभवतः श्रीअजितदेवसूरयः, श्रीवादिदेवम्रयश्च विभासयामासुरसह्यतेजस्काः परवादिनिवहगहनं स्फुलिङ्ग इव दवाषिः ॥
९. चन्द्रप्रभमूरिः उपर्युक्तस्यैव श्रीमुनिचन्द्रमुरेर्गुरुभ्राताऽयम् । अस्मादेव समजायत वि. सं. ११५९ वर्षे पौर्णिमीयकमतोत्पत्तिः, तत्सम्बन्धस्त्वेवम् –
"श्रीमुनिचन्द्रमूरिगुरुभ्राता चन्द्रप्रभाचार्थः संविग्नत्वादिगुणगरिष्ठेषु श्रीमुनिचन्द्रमुरिषु बहुमानपरायगस्य कस्यचिन्महर्दिकश्रावस्य जिनबिम्बप्रतिष्ठामहसि श्रीमुनिचन्द्रमुरिमहिमानं दृष्ट्वा मात्सर्यात् श्रावप्रतिष्ठां व्यवस्थाप्य मतभेदकरणाय पौर्णिमापाक्षिकं प्ररूपयन् सङ्घन निवारितोऽपि श्राद्वप्रतिष्ठा पूर्णिमापाक्षिकं चेत्युयमप्यनादिसिद्धत्वं प्ररूपयेति मम स्वप्ने पद्मावत्योक्तमित्यसद्भाषगपुरस्सरं स्वाभिनिवेशमत्यजन् श्रोसवेन बहिष्कृतः । ततो वि. ११५९ वर्षे पौर्णिभीयकमतोत्पतिः । तत्प्रबोधाय च श्रीमुनिचन्द्रमूरिभिः पाक्षिकसततिका कृतेति ।" १ उक्तं च क्षेत्रसमासवृत्तिप्रशस्तौ
दुर्वा दिद्विरदाङ्कशः समयवित्श्रेणीशिरोमण्डनं, श्रीचन्द्रप्रभसूरिराट स भगवान् प्राचीकटत् पूर्णिमाम् । तस्माज्जैनवचोऽमृतं भृशमपुः श्रीधर्मघोषादयः श्रीभद्रेश्वरसूरितस्त्वचकलतू शाखा द्वितीया प्रथाम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org