________________
प्रस्तावना।
(२१) दर्शनशुद्धिप्रकरणप्रणेतायमेव भिन्नो वेति तत्प्रशस्त्यादिविलोकनमन्तरेण न निश्चयः।
१०. श्रीअभयदेवसूरिःएतन्नामधारिणोऽजायन्त सूरिवर्याः सप्त भिन्नभिन्नगच्छेषु । ते चैवम्
(१) सं. ५७२ वर्षे रणतभमरगिरौ श्रीपद्मप्रभजिनबिम्बप्रतिष्ठापक
(२) राजगच्छपद्माकरप्रबोधनैकप्रद्योतनश्रीपद्युम्नमूरिशिष्यरतर्कपश्चाननः सम्मतितर्कटीकावादमहार्णवप्रणेता ।
(३) श्रीवर्द्धमानमूरिपट्टपूर्वाचलदिनमणिर्नवाङ्गवृत्तिकृत् । सं. १०७२ तः ११३७ ।
(४) हर्षपुरीयगच्छालङ्कारश्रीजयदेवमूरिशिष्यो 'मलधारी' ति बिरुदभृत् । सं. ११२० तः ११५० ।
(५) चन्द्रगच्छीयः शान्तिमूरिशिष्यः पक्षे भद्रेश्वरमरिशिष्यः सं. १२४८ । । (६) रुद्रपल्लीयगच्छेशविजयेन्दुमूरिशिष्यः श्रीदेवभद्रमूरेगुरुश्च । सं. १२८८ वर्षे जयन्तविजयकाव्यप्रणेता 'वादिसिंह ' इति ख्यातिभाक् ।
· (७) चन्द्रषिमहत्तरविरचितसप्ततिकाख्यषष्ठकर्मग्रन्थोपरि भाष्यप्रणेता।
एतेषां मध्यात् कतमोऽत्र (पृ. १९७) मुद्रितस्य श्रीमहावीरस्तवनस्य विरचयितेति पर्यालोचने प्रवृत्ते तस्यैव स्तोत्रस्य प्रान्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org