________________
( १९ )
ललितविस्तरापञ्जिका, देवेन्द्रनरकेन्द्रप्रकरणवृत्तिः, धर्मबिन्दुवृत्तिः, योगबिन्दुवृत्तिः, कालशतकम्, वनस्पतिसप्ततिका, अङ्गुलसप्ततिका, आवश्यक (पाक्षिक) सप्ततिका' प्राभातिकजिनस्तुतिः, (५.९) कर्मप्रकृतिविशेषवृत्तिः ( टिप्पनकम् ) सार्द्धशतकचूर्णिः, उपदेशपदसुखबोधा वृत्तिः, गाथाकोशः, अनुशासनाङ्कुशकुलकम्, उपदेशामृतकुलकद्वयम्, उपदेशपञ्चाशत्, रत्नत्रयकुलकम्, शोकहरउपदेशकुलकम्, विषयनिन्दाकुलकम् प्रा. गा. २५ सम्यक्त्वोत्पाद विधिः, सामान्यगुणोपदेशकुलकम्, हितोपदेशकुलकम्, रसाउलो ( प्राकृतमयः ) प्रश्नावलिश्च ।
श्री उदयप्रभसूरिकृतप्रवचनसारोद्धारविषमपदपर्यायश्चानेन समशोधि । श्रीमतं एव वचनेन विरचिंता गुरुभ्रात्रा नेमिचन्द्रसूरिणा उत्तराध्ययनबृहद्वृत्तिः ।
१ एतन्निर्माणे वृद्धसम्प्रदायस्त्वेवम्
एकदा श्रीधराभिधश्रावकेण निजद्रव्यभूरिव्ययेन जिनबिम्बं प्रतिष्ठितं श्रीचन्द्रप्रभसूरिनामाऽस्य ज्येष्ठगुरुभ्राता निमन्त्रितो यथा भगवन् ! अस्मिन् महामहे पूज्यमुनिचन्द्राचार्यप्रेषणेन ( तत्कालीनेषु क्रियाप्रवीणत्वात् - तस्य ) कृतार्थीकृताः स्मो वयम् । श्रुत्वैतदसूयया जातविपरिणामेन स्वकी - यमानहानि मन्यमानेन तेनाचार्येण 'साधूनां प्रतिष्ठादिकरणमनानुषङ्गिकम् इति प्ररूप्य पाक्षिकप्रतिक्रमणं पूर्णिमायां कर्त्तव्यमिति स्वप्नद्वारा देवता देश - - व्याजेन स्वशिष्याणां नूतनप्ररूपणा ' श्रावकैः प्रतिष्ठा काराप्या, पूर्णिमाया पाक्षिकप्रतिक्रमणं चेति ' कृता तत्प्रतिबोधार्थमेतद्द्मन्थरचना |
८८
प्रस्तावना |
२ श्रीनेमिचन्द्रसूरिरुद्धतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीममुनिचन्द्राचार्यवचनेन ॥
Jain Education International
- जेसल० भां० सुचा ।
For Personal & Private Use Only
www.jainelibrary.org