SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः] श्रीऋषिमण्डलस्तवः (३२९) सोऊण गुणिज्नंतं सुहत्थिणा नलिनगुम्ममज्झयणं । तक्कालं पव्वइओ चइत्तु भज्जाउ बत्तीसं ॥ १७८ ॥ तिहि जामेहि सिवाए अवच्चसहियाइ विहियउवसग्गो । साहियकज्जे नियगेहिं पूइओऽवंतिसुकुमालो ॥ १७९ ॥ निज्जूढा जेण तया पन्नवणा सव्वभावपन्नवणा । तेवीसइमो पुरिसो पवरो सो जयउ सामज्जो ॥ १८० ॥ अवचूरिः। अवन्तिसुकुमालः सुहस्सिसूरिणा नलिनीगुल्माध्ययनं गुण्यमानं श्रुत्वा द्वात्रिंशद् भार्याः त्यक्त्वा तत्कालं प्रव्रजितः ॥ १७८ ॥ अवन्तीसुकुमालः · रजन्याः त्रिभिर्यामैः साधितकार्यः सन् त्रिदशैः पूजितः नलिनीगुल्मं जगाम | कथम्भूतः ? अपत्यसहितया शिवया कृतोपसर्गः ॥१७९॥ स श्यामार्यः परम:-प्रकृष्टो जयतु । येन श्यामार्येण गुरुणा तदा-तस्मिन् प्रस्तावे प्रज्ञापना सर्वभावानां ज्ञापयित्री प्रज्ञापना अथ. અવંતીસુકમાલ સુહસ્તિસૂરિઈ નવિનીગુલ્મ અધ્યયન ગુણીતું સાંભલી બત્રીસ ભાર્યા-કલત્ર પરિહરી–ત્યજી તત્કાલ દીક્ષા લીધી છે ૧૭૮ છે અવંતીસુકુમાલ વિહુ રાત્રિને પ્રહરે સાધિત કાર્ય હતઉ દેવતાએ . “પુજિ નલિની ગુલ્મિ ગિઉ, કિસિઉ છઈ? અવંતિ સુકમાલ? અપત્યસહિત શિવા કૃત–કીધલ ઉપસર્ગ છઇ કે ૧૭૮ છે શ્યામાચાર્ય પરમ-ઉત્કટુ જયવંત વર્તક, છણઈ માWિઇ તીણુઈ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy