________________
सूरिविनिर्मितः] श्रीऋषिमण्डलस्तवः (३२९)
सोऊण गुणिज्नंतं सुहत्थिणा नलिनगुम्ममज्झयणं । तक्कालं पव्वइओ चइत्तु भज्जाउ बत्तीसं ॥ १७८ ॥ तिहि जामेहि सिवाए अवच्चसहियाइ विहियउवसग्गो । साहियकज्जे नियगेहिं पूइओऽवंतिसुकुमालो ॥ १७९ ॥ निज्जूढा जेण तया पन्नवणा सव्वभावपन्नवणा । तेवीसइमो पुरिसो पवरो सो जयउ सामज्जो ॥ १८० ॥
अवचूरिः। अवन्तिसुकुमालः सुहस्सिसूरिणा नलिनीगुल्माध्ययनं गुण्यमानं श्रुत्वा द्वात्रिंशद् भार्याः त्यक्त्वा तत्कालं प्रव्रजितः ॥ १७८ ॥
अवन्तीसुकुमालः · रजन्याः त्रिभिर्यामैः साधितकार्यः सन् त्रिदशैः पूजितः नलिनीगुल्मं जगाम | कथम्भूतः ? अपत्यसहितया शिवया कृतोपसर्गः ॥१७९॥
स श्यामार्यः परम:-प्रकृष्टो जयतु । येन श्यामार्येण गुरुणा तदा-तस्मिन् प्रस्तावे प्रज्ञापना सर्वभावानां ज्ञापयित्री प्रज्ञापना
अथ. અવંતીસુકમાલ સુહસ્તિસૂરિઈ નવિનીગુલ્મ અધ્યયન ગુણીતું સાંભલી બત્રીસ ભાર્યા-કલત્ર પરિહરી–ત્યજી તત્કાલ દીક્ષા લીધી છે ૧૭૮ છે
અવંતીસુકુમાલ વિહુ રાત્રિને પ્રહરે સાધિત કાર્ય હતઉ દેવતાએ . “પુજિ નલિની ગુલ્મિ ગિઉ, કિસિઉ છઈ? અવંતિ સુકમાલ? અપત્યસહિત શિવા કૃત–કીધલ ઉપસર્ગ છઇ કે ૧૭૮ છે
શ્યામાચાર્ય પરમ-ઉત્કટુ જયવંત વર્તક, છણઈ માWિઇ તીણુઈ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org