________________
( ३२८ )
जैनस्तोत्रसन्दोहे
चउरो सीसे सिरिभदबाहुणो चउहिं स्यणिजामेहिं । रायगिहे सीएणं कयनियकज्जे नम॑सामि ॥ १७५ ॥ जिणकप्पपरीकम्मं जो कासी जस्स संथवमकासी । सिट्टिघरम्मि सुहत्थी तं अज्जमहागिरिं वन्दे ॥ १७६ ॥
कोसंबी जेणं दमगो पव्वाविओ मओ जाओ । उज्जेणीए संपइ रायलुओ नंदउ सुहत्थी ।। १७७ ॥
अवचूरिः ।
अहं तं आर्यमहागिरिं वन्दे । यः श्री आर्यमहागिरिः जिनक
संस्तवमकार्षीत्
[ श्रीधर्मघोष
रूपतुलना मकार्षीत् श्रेष्ठिगृहे आर्यसुहस्तिसूरिर्यस्य
॥ १७६ ॥
स आर्यसुहस्तिर्नदतु । येन कौशof मकः प्रव्राजितः ततो मृत्वा उज्जयिन्यां स दमकः संप्रतिराजा जातः ॥ १७७ ।।
"
अर्थ.
હૂં તે આ મહાગિરિ વાંદઉં, જે આર્યાં મહાગિરિ જીનકલ્પની તુલના કીધી, શ્રેષ્ઠિતઇ ધરિ આ સુહસ્તિસૂરિઇ જેહન સસ્તવ કીધઙ
॥ ૧૭૬ ૫
Jain Education International
તે આર્ય સુહસ્તિ ચિરકાલ નદૐ, જીઇ આ સુહસ્થિઈ કૌશાંખી નગરીઈ દ્રમક–ભિક્ષાચર દીક્ષિક તે મરી તિહાં હૂંતરી ઉજેણી નગરી સંપ્રતિ शल हूई ॥ १७७॥
For Personal & Private Use Only
www.jainelibrary.org