________________
सूरिप्रणोतः]
श्रोऋषिमण्डलस्तवः
(३२७)
अक्खलियमरट्टकंदप्पमद्दणे लद्धजयपडागस्स । तिकालं तिविहेणं नमो नमो थूलिभद्दस्स ॥ १६८ ॥ कोसाए संसग्गी अग्गीए जो तया सुवण्णस्स । उच्छलियबहुलतेओ स थूलिभदो मुणी जयउ ॥ १६९ ॥ वंदामि चलणजुअलं मुणिणो सिरिथूलिभदसामिस्स । जो कसिणभुयंगीए पडिओ वि मुहे न निडसिओ ॥१७०॥ पणमामि अहं निच्चं पयपउमं तस्स थूलिभद्दस्स । अद्धच्छिपिच्छियाइं कोसाइ न जेण गणियाइं ॥ १७१ ।। धन्नो स थूलिभद्दो मयरद्धयकुंभिकुंभनिम्महणो । निम्महियमोहमल्लो जो गुरुणा वण्णिओ अहियं ॥ १७२ ॥ न खमो सहस्सवयणी वि वण्णिउं थूलिभदझाणग्गि । तिजयदमणो वि मयणो (जेण) खयं गओ तत्थ मयणं व १७३ पणमह भत्तिभरेणं तिकालं तिविहकरणजोएणं । सिरिथूलिभद्दपाए निहणियकंदप्पभढवाए ॥ १७४ ॥
अवचूरिः । श्रीभद्रबाहुस्वामिनः चतुरः शिष्यान् नमस्करोमि। कथम्भूतान् शिष्यान् ? चतुर्भिः रजनीयामैः शीतेन कृतोपसर्गेण कृतनिजकार्यान्
मथ. * હું ચારિ શ્રીભદ્રબાહુ સ્વામિના શિષ્ય નમસ્કાર, કિસા છઈ ચારઈ શિષ્ય ચિહુ રાત્રિને પ્રહરિ શીત-તાઢિ તણુઈ ઉપસર્ગિ–પરી સહિ કરી કૃત– કીધાં નિજ આપણાં કાર્ય છ ૧૬૮
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org