________________
( ३२६ )
जैनस्तोत्र सन्दोहे
[ श्रीधर्मघोष
न दुक्करं अंबय बितोडणं न दुक्करं सिक्खियनचियाए । तंदुक्करं तं च महाणुभावं जं सो मुणी पमयवणम्मि वुच्छे | १६१॥ निच्चं पि तस्स नमिमो कमकमलं विमलसीलकलियस्स । अइदुक्करकारयस्स सिरिथूलिभहस्स ॥ १६२ ॥ जो हावभावसिंगारसारवयणेहिं अगरूवेहिं । वालग्गंपि न चलिओ तस्स नमो थूलिभद्दस्स ॥ १६३ ॥
कोसाइ लवंतीए पुराणभोआई सहस्स भणियाइं । जो मणयंपि न खुभिओ तस्स नमो थूलिभद्दस्स ॥ १६४ ॥ जो अच्च भूअलावण्णपुण्णपुणे मज्जअंगे । दिसु नाहिखुभिओ तस्स नमो थूलिभद्दस्स ।। १६५ ॥ जो महकडक्खविक्खे तिक्खसरधोरणीहिं नो विद्धो । मेरु व्व निप्पकंपो सथूलभदो चिरं जयउ ॥ १६६ ॥ भयवं पि थूलभदो तिक्खं चंकम्मिओ न उण विच्छिन्नो । अग्गिसिहाए कच्छो वाम्मासं न विय सो दुड्डो ॥ १६७ ॥
अवचूरिः ।
भगवानपि श्रीस्थूलभद्रः तीक्ष्णच इङ्क्रमितः पुनर्न छिन: अग्निशिखायां चतुर्मासकमुषितः परं नैव दग्धः ॥ १६७ ॥
अर्थ.
ભગવ તઇ શ્રીસ્થૂલિભદ્રેઇ તીક્ષ્ણ-તીન્હાઈ શસ્રાદિક ઉપરિ ચાલિક પણિ ચરણાદિકિ કિહાંઇ છેદાણુઉ નહી. અગ્નિ શિખાઉપરિ ચક્રમાસિ રહિઉ પણ ન દાધર ॥ ૧૬૭ ||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org