________________
( ३३० )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
पढमणुओगे कासी जिणचक्किदसारपुव्वभवे । कालगसूरी बहुअं लोगणुओगे निमित्तं च ।। १८१ ॥ अज्जसमुद्दगणहरे दुब्बलिए घिप्पए पिह् सव्वं । सुत्तत्थचरमपोरिसिसमुट्ठिए तिणि किइकम्मा ॥ १८२ ॥
अवचूरिः । निर्व्यूढा । प्रज्ञापनाग्रन्थः कृत इत्यर्थः । स श्यामार्यः त्रयोविंशतितमः पुरुषः ॥ १८०॥
कालिकसूरिः प्रथमानुयोग १ लोकानुयोग २ रूप ग्रन्थद्वयं चकार । प्रथमानुयोगे ग्रन्थे जिनवराणां चक्रवर्तिनां दशाराणां चरित्राणि पूर्वभवांश्च अकार्षीत् लोकानुयोगग्रन्थे बहु निमित्तं उक्तवान्
॥१८१॥
आर्यसमुद्रे गणधरे दुर्बल - कृशे सति साधुभिः सर्वं भक्तपानादिकं पृथक् गृह्यते । तथा सूत्रार्थचरमपौरुषीलः समुत्थिते गुरौ त्रीणि कृतिकर्माणि क्रियन्ते । एकं सूत्रपौरुषीत उत्थिते यदा
अर्थ.
કાથિ પ્રજ્ઞાપના સર્વ ભાવ જણાવતી પ્રજ્ઞાપના જીઇ કીધી,-પ્રજ્ઞાપના ગ્રંથ કીધ, ઇસિઉ અર્થાં, તે શ્યામા ત્રેવીસĐઉ પુરૂષ ! ૧૮૦ ॥
કાલિકાસૂરિઇ પ્રથમાનુયોગ અનઇ લેાકાનુયોગ એ બિ ગ્રંથ કીધા. પ્રથમાનુયોગ ગ્રંથિ જિન-તિર્થંકર, ચક્રવર્તિ દશાહ-વાસુદેવ તેહનાં ચિત્ર અનઇ પૂર્વ ભવાંતર કીધાં, લેાકાનુયાગિ બહુ-ધણä નિમિત્ત-ખાલિક
॥ १८१ ॥
આ સમુદ્રગણધર કૃશ-દુ`લ શરીર હૃતઇ સાધુ મહાત્માએ સ રાહુઇ ભક્તપાન ગુરૂÀાગ્ય તૂઉ લીજઇ, તથા સૂત્ર પોરિસ, અપોરિસી,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org