SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ (३१२) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष उज्जुअ अंगे पत्तेयबुद्ध रुद्दे य कोसिज्जे। उज्झाए तब्भज्जा जयंति चउरो वि सिद्धाइं ॥१२३॥ भवियव्वं खलु सव्वं कामं विरएण एवमज्झयणं । भासित्तु देवलासुय रायरिसी सिवं पत्तो ॥१२४॥ दोरयणिपमाणतणू जहण्णओगाहणाइ जो सिद्धो । तमहं तिगुत्तिगुत्तं कुम्मापुत्तं नमसामि ॥१२५॥ अवचूरिः। . ऋजुअंगः प्रत्येकबुद्धः, रूदोकः, तथा कौशिकाचार्य उपाध्यायः । तद्भार्या एते चत्वारोऽपि सिद्धा जयन्ति ॥१२३॥ देवलासुतः राजा ऋषिः एवं अध्ययनं भाषित्वा शिवपदं प्राप्तः। किम् ? भोजनाः !-लोकाः! कामं विरतैर्भाव्यम् ॥१२॥ ___ अहं तं कूर्मापुत्रं नमामि । यः कूर्मा पुत्रः द्विरनिप्रमाणतनुः जघन्यावगाहनया सिद्धः-सिद्धि प्राप्तः ॥ कथम्भूतः कूर्मापुत्रः ? त्रिगुप्तिगुप्तः ॥१२५॥ अर्थ હે જીઅંગ પ્રત્યેકબુદ્ધ, રૂદ્રાક, તથા કૌશિક ઉપાધ્યાય અનઈ તેહ ઉપાધ્યાયની ભાર્યા એ આરઈ સિદ્ધા જયવંત વર્તઉ ર૩ દેવલાપુત્ર રાજા ઋષિ એવં–ણુઈ પ્રકાર અચચન ભાષી શિવપદમેક્ષપદ પામિલ, કિસિઉં ભાલીનઈ? બે જન !-લોકઉં! સવિહૂવિષય તણ વિરમણશીલ હેવઉ ઈસિલું ભાષીનઈ ૧૨૪ હું તે કૂર્મપુત્ર નમઉં–નમકરઉં, જે કૂર્માપુત્ર બિહસ્ત પ્રમાણુ તનુ–દેહ જઘન્ય અવગાહનાઈ સિદ્ધી–મુક્તિ ગિઉ કિસિ કઈ કૂર્માપુત્ર? ત્રિગુપ્ત ગુપ્ત છઈ ૧રપા Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy