________________
सूरिविनिर्मितः ]
श्रीऋषिमण्डलस्तवः
जयघोसेण पडिबोहिऊण पव्वाविओ विजयघोसो । कासवत्ता ते दोवि समसीहा गया सिद्धिं ॥ १२०॥ जायं पयागतित्थं देवेहिं कयाइ जस्स महिमाए । गंगाए अंतगडं तं वंदे अण्णापुत्तं ॥१२१॥ गुट्ठीभत्ते मासस्स पारणए रोहिणी कडुतुबं । दिणं दयाइ भुत्तं धम्मरुई मुत्तिमणुपत्तो ॥ १२२ ॥
अवचूरिः ।
जयघोषेण प्रतिबोध्य विजयघोषः प्रव्राजितः, तौ द्वावपि काश्यपगोत्रौ श्रमणसिंहौ सिद्धिं गतौ ॥ १२० ॥
( ३११)
तं अन्नापुत्रं वन्दे । गङ्गायां यस्य देवैः कृतेन महिम्ना प्रयागतीर्थं जातम् । कथम्भूतं अन्निकापुत्रम् ?" अंतगड ' अन्तकृतम् ॥ १२१ ॥
धर्मरुचिमुनेः गोष्ठिकभक्ते ग्रामे मासक्षपणपारणके रोहिण्या कटुकतुम्बकं दत्तम् । च-अन्यत् । मुनिना दयया तत् कटुतुम्बकं भुक्तम् । स धर्मरुचिर्भुक्ति अनुप्राप्तः ॥ १२२ ॥
अर्थ.
જયધેાષનામા ગુરિઈં વિજયાષ પ્રતિષેાધિ દીક્ષા લીધી તે બિન્દુઇ કાશ્યપગેાત્ર શ્રમસિંહ-શ્રમણ-મહાત્મા માંહિ સિંહ સિદ્ધિ ઈ ગિયા ।।૧૨૦ના
તે અન્નિકાપુત્ર ઇંસિઈં નામિઇં આચાર્ય વાંદઉં, ગાંગામાંહિ જેહનઇ દેવતાએ મહિમા કીધઈ હૂ તઇ ગંગાનઈં કાંઠઇ પ્રયાગ તીર્થ હૂંઉ, કિસિઙ ઈં અન્નિકાપુત્ર ! અ ંતગડકેવલી છઈ।૧૨।
ગેાષ્ટિભક્તિ ગ્રામિ...ધરૂચિ મહાત્માનÛ માસખમણનઇ પારણુઈ રોહિણીઇ કહુઉં તૂ બહૂ દીધઉં, મુનિ-મહાત્માઈં ચા વગઇ તે આહાર તે ધર્મરૂચિ મુક્તિ” પુહતઉ ૫૧૨૨ા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org