SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ (३१०) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष खत्तियमुणिणा कहियाइं जस्स चत्तारि समवसरणाइं । तह पुव्वपुरिसचरियाई संजओ सो गओ सिद्धिं ॥११७॥ सेणियपुरउज्जाणे परूविअं अवितहं अणाहत्तं । तं वंदे हयमोहं अमोहचरियं नियंठमुणिं ॥११८॥ बज्झं नीणिज्जतं दट्ठ विरत्तो भवाउ निक्खंतो । निव्वाणं संपत्तो समुद्दपालो महासत्तो ॥११९॥ अवचूरिः। स संयतो मुनिः सिद्धिं गतः । यस्य मुनें: पुरः क्षत्रियमुनिना चत्वारि समवसरणानि कथितानि। समवसरणशब्देन परदर्शनावतरणं ज्ञेयम् । तथा पूर्वपुरुषचरित्राणि कथितानि ॥११॥ तं निर्ग्रन्थनामानं मुनि वन्दे । येन मुनिना श्रेणिकस्याग्रे स्वस्य भवितथं-सत्यं अनाथत्वं प्ररूपितम् । कथम्भूतं मुनिम् ? हतमोहम् । पुनः कथम्भूतं मुनिम् ? अमोघचरितम् ॥११॥ समुद्रपाल: महासत्त्वो निर्वाणं सम्प्राप्तः। कथम्भूतः समुद्रपाल: ? कमपि नरं वध्यं-वधस्थानं नीयमानं दृष्ट्वा भवाद विरक्तः सन् निष्क्रान्तः ॥११९॥ अर्थ તે સંયત ઈસિઈ નામિઈ મહાત્મા સિદ્ધિઈ–મુક્તિઈ ગિલ. જેહ સંવત મુનિ આગતિ ક્ષત્રિયમુનિઇ ચારિ સમવસરણ–પરદર્શનાવતાર કહિયા, તથા તિમ આપણુક ચરિત્ર અનઈ પૂર્વ પુરૂષ તણાં ચરિત્ર કહિયાં. ૧૧૭ તે નિથ ઇસિઇ નામિઈ મુનિ-મહાત્મા વાંદઉં, જીણુઈ મહાત્મા શ્રેણિકરાય આગતિ સ્વ–આપણુઉ અવિતથ–સાચઉ અનાથપણુઉં પ્રરૂપિઉંકહિઉં. કિસિઉ છ૭ મુનિ હત–હણિક મોહ છઈ, વલી કિસિ કઈ મુનિ ? અમેધ–સફલ ચરિત્ર છઈ ૧૧૮ સમુદ્રપાલ ઇસિઈ નામિઈ વ્યવહારીક મહાસત્ત્વવંતુ મુક્તિઈ ગિલ, કિસિક છઈ સમુદ્રપાલ ? એક મનુષ્ય વધસ્થાનકિ વીજતહ દેખી ભવ-સંસાર તઉ વિરક્ત હતી દીક્ષા લીધી ૧૧૯ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy