________________
सूरिविनिर्मितः ]
श्रीऋषिमण्डलस्तवः
पलिओ माइ चउरो भो भोत्तण परमगुम्मम्मि । छप्पिय पुब्ववियंसा इसुआपुरे समुप्पन्ना ॥ ११४ ॥ इसुआरे पुवई देवी कमलावई तस्सेव । भिगुनामाइ पुरोहिय पवरा भज्जा जसा तस्स ॥११५॥ दुन्नियपुरोहिय सुआ संजाया बोहिकारणं तेसिं । ते सव्वे पवइआ पत्ता अयरामरं ठाणं ॥ ११३॥
अबचूरिः ।
वा प्रदुष्टा अपि ब्राह्मणाः प्रतिबुद्धाः । कथम्भूतस्य यस्य ? अतिशयनिधेः ॥ ११३ ॥
षडपि पूर्ववयस्याः इषुकारपुरे समुत्पन्नाः । किं कृत्वा ? विमाने चत्वारि पत्योपमानि भोगान् भुक्त्वा ॥ ११४ ॥ इषुकारे पृथिवीपतिः च-अन्यत् देवी कमलावती तस्यैव राज्ञः भृगुनामा पुरोहितः, तस्य पुरोहितस्य जसा इति नाम्ना प्रवरा भार्या ॥ ११५ ॥
द्वौ पुरोहितसुतौ जातौ तेषां तौ प्रतिबोधकारणं जातौ, अतः सर्वे ते प्रव्रजिताः सन्तः अजरामरं स्थानं प्राप्ताः ॥ ११६ ॥
( ३०९ )
अर्थ.
ઋદ્ધિ દેખી અતિહિં દુષ્ટ હતા બ્રાહ્મણ પ્રતિષેાધ પામિયા, કિસિયા ? અતિરાય તણા નિધાન ૫૧૧૩।।
છઇ પૂર્વ-પહિલઉં મિત્ર હતા જીકારપુ–િનગરિ' ઉપના. ક્રિસિÎ કરી નઈ ? પદ્મશુવિમાનિ ચારિ પચાપમ ભાગવીનઈ ।।૧૧૪
ઇષુકાર ઇસિર્ટી નામિઇં રાજા, અનઇ કમહાવતીદેવી-પટ્ટરાણી તેજિ રાયનઈં ભૃગુ ઇસિÛ નામિઇ પુરોહિત, તેહ પુરોહિતનઇ જસા ઇસિઇનામિઇ પ્રવર-ગુરૂઇ ભાર્યા કલત્ર. ॥૧૧પા
ખિ પુરોહિત તણા બેટા હૂં, તેહ વિહૂનઈં તે પ્રતિબેાધતણુä કારણુ હૂઆ, તિવાર પૂંડીઈં તે સધવા દીક્ષા ધારી હૂંતા અજરામર-માક્ષ
સ્થાનક પામ્યા. ૫૧૧૬૫
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org