SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः ] श्रीऋषिमण्डलस्तवः पलिओ माइ चउरो भो भोत्तण परमगुम्मम्मि । छप्पिय पुब्ववियंसा इसुआपुरे समुप्पन्ना ॥ ११४ ॥ इसुआरे पुवई देवी कमलावई तस्सेव । भिगुनामाइ पुरोहिय पवरा भज्जा जसा तस्स ॥११५॥ दुन्नियपुरोहिय सुआ संजाया बोहिकारणं तेसिं । ते सव्वे पवइआ पत्ता अयरामरं ठाणं ॥ ११३॥ अबचूरिः । वा प्रदुष्टा अपि ब्राह्मणाः प्रतिबुद्धाः । कथम्भूतस्य यस्य ? अतिशयनिधेः ॥ ११३ ॥ षडपि पूर्ववयस्याः इषुकारपुरे समुत्पन्नाः । किं कृत्वा ? विमाने चत्वारि पत्योपमानि भोगान् भुक्त्वा ॥ ११४ ॥ इषुकारे पृथिवीपतिः च-अन्यत् देवी कमलावती तस्यैव राज्ञः भृगुनामा पुरोहितः, तस्य पुरोहितस्य जसा इति नाम्ना प्रवरा भार्या ॥ ११५ ॥ द्वौ पुरोहितसुतौ जातौ तेषां तौ प्रतिबोधकारणं जातौ, अतः सर्वे ते प्रव्रजिताः सन्तः अजरामरं स्थानं प्राप्ताः ॥ ११६ ॥ ( ३०९ ) अर्थ. ઋદ્ધિ દેખી અતિહિં દુષ્ટ હતા બ્રાહ્મણ પ્રતિષેાધ પામિયા, કિસિયા ? અતિરાય તણા નિધાન ૫૧૧૩।। છઇ પૂર્વ-પહિલઉં મિત્ર હતા જીકારપુ–િનગરિ' ઉપના. ક્રિસિÎ કરી નઈ ? પદ્મશુવિમાનિ ચારિ પચાપમ ભાગવીનઈ ।।૧૧૪ ઇષુકાર ઇસિર્ટી નામિઇં રાજા, અનઇ કમહાવતીદેવી-પટ્ટરાણી તેજિ રાયનઈં ભૃગુ ઇસિÛ નામિઇ પુરોહિત, તેહ પુરોહિતનઇ જસા ઇસિઇનામિઇ પ્રવર-ગુરૂઇ ભાર્યા કલત્ર. ॥૧૧પા ખિ પુરોહિત તણા બેટા હૂં, તેહ વિહૂનઈં તે પ્રતિબેાધતણુä કારણુ હૂઆ, તિવાર પૂંડીઈં તે સધવા દીક્ષા ધારી હૂંતા અજરામર-માક્ષ સ્થાનક પામ્યા. ૫૧૧૬૫ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy