________________
( ३०८) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष
दोमासकणयकज्जं कोडीए विहु न निद्विअं जस्स । छम्मासे छउमत्थो विहरिय जो केवली जाओ ॥ १११ ॥ बलभद्दप्पमुहाणं उक्कडदासाण पंच य सयाइं । जेण पडिबोहियाइं तं कविलमहारिसिं वंदे ॥११२॥. दगुण तवोरिद्धि पडिबुद्धा माहणा पउट्ठा वि । जस्स अइसेसनिहिं हरिएसबलं तयं नमिमो ॥११३॥
__ अवचूरिः । यस्य कपिलस्य द्विमासकनककार्य कोटयापि न निष्टितम् । स कपिलो जातवैराग्यः दीक्षां गृहीत्वा षण्मासान् छद्मस्थावस्था विहृत्य केवलो जातः ॥११॥ __तं कपिलं महाऋषि वन्दे, येन कपिलेन बलभद्रप्रमुखाणां चोराणां पञ्च शतानि प्रतिबोधितानि । कथम्भूतानां चौराणां ? उत्कटदासानाम् ॥१२॥
तदानीयं-तं हरिकेशबलं वयं नमामः, यस्य मुनेः तपसः ऋद्धिं
मथ. જેહ કપિલ તણઉ બિમાસ-સુવર્ણ તણ કાર્ય કોડિહીં નીઠિ8 નહી, તે કપિલ વૈરાગ્ય ઉપનઈ દીક્ષા લેઈ છે મસવાડા છાસ્થ હતઉ વિહાર કરી કેવલજ્ઞાનિ હુઉ ૧૧
તે કપિલ મહાવીર વાંદઉં, જીણઈ-કપિલઈ બલભદ્રપ્રમુખ ચેર તણાં પાંચસઈ પ્રતિબોધિયાં. કિસા છઈ ચોર? ઉત્કટ દસ ઈસી સંજ્ઞા ७४ ॥१२॥
તિવાર તે હરિકેશબલ માહાત્મા અહે વાંદલ, જે મહાત્મા તણી
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org