SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीऋषिमण्डलस्तवः जो कम्मसेस अविहं छिंदिउं निरवसेसं । सिद्धिवसहिमुवगओ तमहं लोहं नम॑सासि ॥ ६८ ॥ जे गराइयाए चउदस अहिआसिया उ उवसग्गा । वोसचत्तदेहं तमहं वंदे समणभदं ॥ ६९ ॥ भोगे य रज्जतो धम्मं सोऊण वद्धमाणस्स । सो समणो पव्वइओ सुपइट्ठरिसिं नम॑सामि ॥ ७० ॥ जो वागरिऊण वीरेण सिंहनिक्कीलिए तवोकम्मे । उस्सप्पिणीइ भरहे अपच्छिमो सत्तितं वंदे ॥ ७१ ॥ धणकणगरयणपउरो जेण य संसारभमणभीएण । मुक्को कुटुंबवासो तं सिरसा सुब्वयं वंदे ॥ ७२ ॥ aण कयं सामण्णं छम्मासे झाणसंजमरएणं । तं मुणिमुदारकत्तिं गोभद्दरिसिं नम॑सामि ॥७३॥ अवचूरिः । एव सहते - क्षमते इति क्षान्तिक्षमः पुनः कथम्भूतः लौहित्यमुनिः ? जिन :- श्रीमहावीरः पाणिभ्यां प्रवरलोह सदृशवर्णः यस्य पात्रात् " भोक्तुं इच्छति ॥ ६७ ॥ X X Jain Education International , ( २९५ ) X अर्थ. · ક્ષમત–સહિત છઈ, વલી કિસિ છઇ મુનિ? પ્રવરલેાહુ તેહ સરીષક દેહન વર્ણ ઐતલઈ શામ-કાલ વર્ણ છઇ. જેહના પત્રતઉ જિન-શ્રીમહાવીર પાણિ-હાથે કરી જિમવા-આહાર કરવા વાંઈ કૃણા For Personal & Private Use Only X www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy