________________
सूरिविरचितः ]
श्रीऋषिमण्डलस्तवः
जो कम्मसेस अविहं छिंदिउं निरवसेसं । सिद्धिवसहिमुवगओ तमहं लोहं नम॑सासि ॥ ६८ ॥ जे गराइयाए चउदस अहिआसिया उ उवसग्गा । वोसचत्तदेहं तमहं वंदे समणभदं ॥ ६९ ॥ भोगे य रज्जतो धम्मं सोऊण वद्धमाणस्स । सो समणो पव्वइओ सुपइट्ठरिसिं नम॑सामि ॥ ७० ॥ जो वागरिऊण वीरेण सिंहनिक्कीलिए तवोकम्मे । उस्सप्पिणीइ भरहे अपच्छिमो सत्तितं वंदे ॥ ७१ ॥ धणकणगरयणपउरो जेण य संसारभमणभीएण । मुक्को कुटुंबवासो तं सिरसा सुब्वयं वंदे ॥ ७२ ॥ aण कयं सामण्णं छम्मासे झाणसंजमरएणं ।
तं मुणिमुदारकत्तिं गोभद्दरिसिं नम॑सामि ॥७३॥
अवचूरिः ।
एव सहते - क्षमते इति क्षान्तिक्षमः पुनः कथम्भूतः लौहित्यमुनिः ? जिन :- श्रीमहावीरः पाणिभ्यां
प्रवरलोह सदृशवर्णः यस्य पात्रात्
"
भोक्तुं इच्छति ॥ ६७ ॥
X
X
Jain Education International
,
( २९५ )
X
अर्थ.
· ક્ષમત–સહિત છઈ, વલી કિસિ છઇ મુનિ? પ્રવરલેાહુ તેહ સરીષક દેહન વર્ણ ઐતલઈ શામ-કાલ વર્ણ છઇ. જેહના પત્રતઉ જિન-શ્રીમહાવીર પાણિ-હાથે કરી જિમવા-આહાર કરવા વાંઈ કૃણા
For Personal & Private Use Only
X
www.jainelibrary.org