________________
२९४ )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
कुमरं सत्थवाहहुं मंतिं मिंढं च जो उपव्वावे । संबुद्धो गीईए तं वंदे खुड्डयं कुमरं ।। ६६ ।। धन्नो सो लोहजो खंतिखमो पवरलोहसरिवण्णो । जस्स जिणो पत्ताओ इच्छ पाणीहिं भुत्तुं जे ॥ ६७॥
अवचूरिः ।
काभ्यां किं जानासि ? किं न जानासि ? इति पृष्टः सन् मृत्युं जानामि परं कदा भविष्यति इति न जानामि इति भणित्वा जननीजनकयोरनुमत्या श्रीवीरस्यान्ति के प्रव्राजितः । कथम्भूतः अतिमुक्तकः? चरमदेहधरः ||६५॥
अहं तं क्षुल्लककुमारं वन्दे । यः पूर्वै गुरु-उपाध्याय - प्रवर्तिनी - मातृभि: द्वादश वर्षाणि याचयित्वा रक्षितोऽपि निर्गतः सन् गीतिकया - एकया गाथया सम्बुद्धः सन् कुमारं सार्थवावधूं, मन्त्रिणं मिंढं एतान् चतुरः प्रबुद्धान् प्राव्राजयत् ॥६६॥
स लौहित्यमुनिर्धन्यः कथम्भूतः लौहित्यमुनिः ? क्षान्त्या
अर्थ.
"
जं जाणउ तं न जाणउ ' ईसि लागत भावित्रे पूछिउ हूतर मृत्यु જાણઉં હુસિઇ પણિ ન જાણ કRsિઈં હ્રસિઇ, ઇસિરૂં ભણી માવિત્ર મનાવી શ્રીમહાવીર નઈં સમીપિ દીક્ષા લીધી. કિસિ છઇ અમુત્ત ? છૈડુલિ દેહ ધરઈ છઈ-તદ્ભવ મેાક્ષગામી છે. ૬પા
હું તે ક્ષુલ્લક કુમાર મહાત્મા વાંદઉં, જે પહિલ દીક્ષા લીધા પૂઇિં ગુરૂએ, ઉપાધ્યાયે પ્રવર્તિનીએ, માઇ બાર બાર વરસ માંગી રાખઉ થિક નિસરિ, નર્તિકી તણી ગીતિકાં એક” ગાથાĚ પ્રતિ સ`ખુઝિક હતઉં, भार, सार्थवाहवहू, प्रधान, પુતાર એ ચારઇ પ્રતિબુદ્ધ હતા દીક્ષા લીધી ૬૬ા
તે લૌહિત્ય મુનિ ધન્ય, કિસિ ઇ લૌહિત્ય મુનિ ! ક્ષમા ઇન્જિ કરી
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org