________________
(२९६)
मनस्तोत्रसन्दोहे
[श्रीधर्मयोग
वारित्तपुरे जायं सोहम्मवडंसिया च पत्ताणं । . . . सिद्धि विहूयरयमलं चारित्तरिसिं नमसामि ॥ ७४ ॥ छट्टेणं छम्मासे सहित्तु अक्कोसताडणाईणि । अजुणमालागारो खवित्तु परिनिव्वुओ कम्मे ॥ ७५ ॥ माहणमहिलं सपयं सगब्भ विच्छित्तु पत्तवेरग्गो । घोरागारं च तवं काउं सिद्धो दढप्पहारी ॥ ७६ ॥ जाइसरं रायसुअं खंतिजुअं कूरगड्डुअं वंदे । चउरोऽवि तहा खवगे पंचवि सिवमयलमणुपत्ते ॥ ७७ ॥
__ अवचूरिः।
अर्जुनो नाम आरामिकः षण्मासान् यावत् षष्ठेन तपसा लोकानां आक्रोशताडनादीनि सहित्वा कर्माणि क्षिप्त्वा परिनिर्वृतःमुक्तिं गतः ॥७५॥
x . x . x x: दृढप्रहारः ब्राह्मणं प्राह्मणी सभर्तृको सगी छिरवा घोराकार : अतिधोरं तपः कृत्वा सिद्धः-मुक् िगतः ॥७६॥ ___अहं जातिस्मरणसहितं राजसुतं क्षमायुक्तं कूरगड्ढुक बन्दे ।
सथ. અજુન માલાગારી છ માસ જાણે છઠ્ઠ તપિઈ લેક તણાં આક્રોશ વચન-દુષ્ટ વચન અનઈ તાડના મહારાદિક સહીનઈ કમ ક્ષપી પરિનિવૃત્તિમુક્તિ ગિલ ૭પા - દઢપ્રહાર બ્રાહ્મણ મહિલા સ્ત્રી-બ્રાહ્મણ ભર્તાર સહિત સર્ગભા છેદીહણી ઘરાકાર-અતિહિં ઘોર તપ કરી સિદ્ધિ-મુક્તિ ગિલ છે કદા
હું જાતિસ્મરણ સહિત રાજપુત ક્ષમાયુક્ત ઈસિઉં કૂરગડુઉ મહાત્મા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org