________________
सूरिविरचितः ] श्रीऋषिमण्डलस्तवः
सहसजुओ तस्सीसो चउदसपुव्वी सुओ गओ सिद्धिं । इकारसंग सुअसीस सेलओ तहय पंचसए ॥ ३६॥ जो उपरक्कमइ तवं छिन्नं लहं च देहममाणंतो ।
सिद्धिं वियरयमल सेलगपुत्तं तयं नमिमो ॥ ३७ ॥ असुरसुरपन्नगिंदा जं तं पडिमागयं नमसंति । उज्जितसेलसिहरे तं सिरसा सारणं वंदे ॥ ३८॥
बारसभिक्खूपडिमा जेण ण चत्ता महाणुभावेण ।
'वारससया नियमेणं अट्ठमच्छद्वाणि जो कासी ॥३९॥
( २८५ )
तं खवियपेमदोसं वंदे जरमरणसोगमुत्तिणं । अचलसुहसागरगयं निव्वाणमणुत्तरं पत्तं ॥ ४० ॥
अवचूरिः ।
तच्छिष्यः तस्य - थावश्चापुत्रस्य शिष्यः शुकः सहस्रशिष्ययुतः चतुर्दशपूर्वधरः सिद्धिं गतः । तथा शुकस्य शिष्यः शैलकः सिद्धिं गतः। कथम्भूतः सैलक: ? एकादशाङ्गी । पुनः कथम्भूतः शैलकः ? पञ्चशत शिष्यसहितः ॥३६॥
अर्थ..
તે થાવચ્ચા પુત્ર તણ શિષ્ય શુક્ર ઇસિઇ નામિ†, સહસ્રશિષ્ય પરિવરિš, ચહદપૂર્વધર સિદ્ધિઇંગિઉ, તેહ શુકન શિષ્ય શેક તથા–તિમ સિદ્ધિઇ ગિક, ક્રિસિલ' છઈ તે શેલક ? ઇચ્ચાર અંગ ધરઈ છઇ, વલી ક્રિસિલ છઈ તે સેવક? પાંચસÛ શિષ્ય સહિત છઇ !! ૩૬ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org