________________
( २८४ ) जैनस्तानासन्दोहे [श्रीधर्मयो जो वासुदेवपुरओ पसंसिओ दुक्करं करेउ त्ति।
सिरिनेमिजिणवरेणं तं ढंढणरिसिं नमसामि ॥ ३२ ॥ इब्भकुलबालियाओ सुपरिचत्ताओ जेण बत्तीसं। __जस्स य निक्खमणमहं दसारकुलनंदणो कासी ॥३३॥ जो पुरिससहस्सजुओ पव्वइओ नेमिपायमूलम्मि । सो थावच्चापुत्तो चउदसपुवी सिवं पत्तो ॥ ३४ ॥
अवचूरिः। अह तं ढंढणऋषि नमस्करोमि । यः ढण्ढणऋषिः वासुदेवपुरतः-अग्रतः श्रीनेमिजिनवरेण दुष्करं करोतीति प्रशंसितः-व्याख्यातः ।। ३२ ॥
येन इभ्यकुलबालिका:-व्यवहारिणां बालिकाः परिणीताः, सुष्टु -अतिशयेन द्वात्रिंशत्सङ्ख्याः परित्यक्ताः, यस्य निक्रमणमहोत्सव दीक्षामहोत्सवं दशारकुलनन्दनो-वासुदेवोऽकार्षीत् ॥ ३३ ॥ ___यः पुरुषसहस्रयुतः श्रीनेमिनाथपादमूले प्रव्रजितः श्रीनेमिनाथ पादमूले प्रव्रजित:.स थावच्चापुत्रः-थावच्चा:-सार्थवाहपत्नी तस्याः पुत्रः चतुर्दशपूर्वी सिद्धिं गतः ॥३४॥
अथ હું તે ઢંઢણકુમાર કષી નમસ્કર, જે ઢંઢણ ઋષીશ્વર વાસુદેવ આગવિ શ્રી નેમિજિનવરંકિઈ દુરકર કરઈ ઇતિ-ઇસિઉ–પ્રસસિ–વખાણીઉં, ॥ ३२ ॥
જિઈ ધનવંત વ્યવહારીયા તણી બાલિકા પરિણી બત્રીસ સમકાલ છાંડી, જેહ તણુઉ દક્ષામહોત્સવ દશારકુનંદનિ–વાસુદેવુિં કીધ૩. ૩૩
જે સહપુરૂષ સહિત શ્રી નેમિનાથ તણઈ પાયમૂવિ દીક્ષા લીધી, થાવ સાર્થવાહની કલત્ર તેહની બેટ, ચઉદ પૂર્વધર હંત સિદ્ધિ ગિ
11 ३४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org