________________
MANAVAAN
सूरिविनिर्मितः ] श्रीऋषिमण्डलस्तवः (२८३ ) बत्तीसपुरंधिवई देवइपुत्ता अणीयजसपमुहा।
छप्पिय नेमिसुसीसा चतुदसपुव्वी गया सिद्धिं ॥ २९॥ जो गेविज्जाउ चुओ आयाओ तह कुले विसालम्मि ।
तं देवईअवच्चं गजसुकुमालं नमंसामि ॥ ३० ॥ वन्दामि नेमिसीसं वयदिणगहिओगराइवरपडिमं ।
सोमिलकयउवसग्गं पत्तं पणमामि अपवग्गं ॥ ३१ ॥
अवचूरिः। अनीकयशःप्रमुखाः षडपि देवकीपुत्राः श्रीनेमिसुशिष्याः चतुर्दशपूर्विणः सिद्धिं गताः ॥ कथम्भूताः षडपि ? द्वात्रिंशत् पुरन्ध्रीपतयः-गृहवासे द्वात्रिंशभापतयः ॥ २९ ॥
अहं गजसुकुमालं नेमिशिष्यं वन्दे । कथम्भूतं गजसुकुमालम् ? व्रतदिने एव गहिता वरा एकरात्रिप्रतिमा-कायोत्सर्गविशेषा तम् । पुनः कथम्भूतं गजसुकुमालम् ? सोमिलकृतोपसर्ग शिवं प्राप्तम्॥३०॥
अर्थ.
' અનીશ પ્રમુખ શ્રીદેવકીના છઈ પુત્ર, શ્રીનેમિનાથના સુશિષ્ય હુંતા. ચઉદપૂર્વધર હુઈ મુક્તિ ગિયા, કિસીઆ કઈ ? ગૃહસ્થવાસિ બત્રીસ કલત્રના પતિ છઈ. પુર ઘી-કલત્ર કહીઈ રહ્યા
હું ગજસુકમાલ શ્રી નેમિનાથનઉ શિષ્ય વાંદઉં, કિસિહ ઈ ગજ સુકમાલ? જીનઈ વ્રતઈ દિહાડઈ ગૃહીત–લીધી વર–પ્રધાન પ્રતિમા-કાઉસગ વિશેષ છઈ, વલી કિસિઉ થઈ ગયસુકુમાલ.? સોમિલભક્ટિ–સસરઇ કૃતઉપસર્ગ હતઉ સિદ્ધિ ગિઉં છઇ ૩૦
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org