________________
( २८२ )
जैनस्तोत्रसन्दोहे
[श्रीधर्मघोष--
तं वंदे रहनेमि चउरो वच्छरसयाइं जस्स गिहे।
जो वरिसं छउमत्थो पंचसए केवली जाओ ॥ २६ ॥ जालि-मयालि-उवयालि–पुरीससेणे य वारिसेणे य।
पज्जुन्न-संब-अनिरुद्ध-सच्चे नेमी य दढनेमी ॥२७॥ पन्नासं पन्नासं भज्जाओ चईय बारसंगधरा ।
सोलससमपज्जाया सिद्धा सित्तुंजए दसवि ॥२८॥
अवचूरिः। अहं तं रथनेमि वन्दे । यस्य चत्वारि वर्षशतानि गृहवासेऽ. भवन् । यो वर्ष छमस्थो जातः, यः पञ्च वर्षशतानि केवली जातः॥ ॥ २६ ॥
जालिः । मयालिः २ उपजालि: ३ पुरिषसेनः ४ वारिषेण: ५ प्रद्युम्नः ६ शाम्बः ७ अनिरुद्धः ८ सत्यनेमिः ९ दृढनेमिः १० एतेदशापि पञ्चाशत् पश्चाशत् भार्या: त्यक्त्वा प्रव्रजिताः । कथम्भूता एते दश ? द्वादशाङ्गधारिणः ॥ २७ ॥
पुनः कथम्भूता दश ? द्वादशसमपर्याया-द्वादशवर्षपालितव्रताः। पुनः कथम्भूता दश ? दशापि शत्रुञ्जये सिद्धाः ॥ २८ ॥
अथ. હું તે રથમ વીશ્વર વાંદઉં. જે રહનેમિઈ ચારિસઈ વરિસ ગૃહસ્થ વાસિ હયિાં, જે રહનેમિ વર્ષ જાણ એક વરિસ છઘસ્થ હઊઉ. અનઈ જે પાંચસઈ વરિશ કેવળજ્ઞાની હઉઉ. પારકા
___ नति, भयाति, Surfe, पुरिससेन, पारिसेन, प्रधुम्न, शाम, मानરૂદ્ધ, સત્યનેમિ, દૃઢનેમિ, એ દશ પંચાસ પંચાસ કલત્ર છાંડી દીક્ષા લીધી. કિસા છઈ એ દઈ દ્વાદશાંગ ધરઈ છઈ. ચહદપૂર્વધર છઈ. પારકા
વળ કિસા છઈ તે દશ ઇ? બાર વરિત પાળી દીક્ષા છઈ, વલી કિસા છઈ દશ? શ્રી શત્રુંજય પર્વતિ સિદ્ધા–મુક્તિ ગિયા. ૨૮
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org