________________
सूरिविनिर्मितः ]
श्रीऋषिमण्डलस्तवः
पव्वइओ मुणिसुव्वयसामिसगासम्म बारसंगधरे । बारससमपरिआओ सोहम्मे सुरबई जाओ ॥ २३॥ मुग्गलगिरिम्मि सुकोसलेन वग्धीकओवसग्गेण ।
पत्तं परमं ठाणं कित्तिधरेण वि परं नाणं ॥ २४ ॥ काउं गुणरयणतवं अट्ठ उ अक्खोहसागरप्पमुहा । विष्हुसुआ संपत्ता सिद्धिं इक्कारसंगधरा ॥ २५ ॥
(२४१.)
अवचूरिः ।
श्रेष्ठो ? अन्यतीर्थिकस्य पराभवं दृष्ट्वा भवभयात् निर्विण्णः । अवसन्नः । पुनः कथम्भूतः कार्तिकश्रेष्ठी ? द्वादशाङ्गवित् द्वादशसमपर्याय:पालितव्रतः सौधर्मसुरपतिः - इन्द्रो जातः || २२-२३ ॥
सुकोशलेन मुनिना मग्रिल्लगिरौ - चित्रकूटपर्वते परमं पदं मोक्षस्थानं प्राप्तम् । कथम्भूतेन सुकोशलेन ! व्याघ्रीकृतोपसर्गेण । कीर्तिधरेणापि तत्पित्रा वरं ज्ञानं केवलज्ञानं प्राप्तम् ॥ २४ ॥
अष्टौ अक्षोभ्यसागरप्रमुखा वृष्णिसुताः सिद्धिं सम्प्राप्ताः । किं कृत्वा ? गुणरत्नतपः कृत्वा । कथम्भूता अष्टौ अक्षोभाद्याः ? एकादशाङ्गधराः ॥२५॥
अर्थ. કાર્તિક શ્રેણી ખાર વરસ પાલિત દીક્ષા હૂં તઉ સૌધર્માં દેવલેાક સુરપતિ– ઈંદ્ર હઉ ॥૨૩॥
સુકેાસતિ મહાત્મા મગ્રિલગિરિઇ ચિત્રઉડિ પ તે પરમસ્થાનક-માક્ષ પામિä, કિસિ છઇ સુકેારાય ઋષીશ્વર ? વાષિણીઈ કૃત-કીધઇ ઉપસર્ગ છઈ, અનઈ કીર્તિ રિઇ-તે સુકાશલનઈ પિતાઇ વર-પ્રધાન કેવલજ્ઞાન પામિä ॥૨૪॥
આઠ અક્ષેાભ્યસાગર વૃષ્ણિસુત-અંધકવૃષ્ણિરાયના સુત–બેટા સિદ્ધિ”— મુક્તિ” પ્રહતા. કિસિä કરીનઇ ? ગુણરત્ન ઇસિÛ નામિઈં તપ કરીનઈ. કિસા થઈ તે આઈ? ઇગ્યાર અંગ ધર ઈં. ૫૨પા
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org