SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सूरिविनिर्मितः ] श्रीऋषिमण्डलस्तवः पव्वइओ मुणिसुव्वयसामिसगासम्म बारसंगधरे । बारससमपरिआओ सोहम्मे सुरबई जाओ ॥ २३॥ मुग्गलगिरिम्मि सुकोसलेन वग्धीकओवसग्गेण । पत्तं परमं ठाणं कित्तिधरेण वि परं नाणं ॥ २४ ॥ काउं गुणरयणतवं अट्ठ उ अक्खोहसागरप्पमुहा । विष्हुसुआ संपत्ता सिद्धिं इक्कारसंगधरा ॥ २५ ॥ (२४१.) अवचूरिः । श्रेष्ठो ? अन्यतीर्थिकस्य पराभवं दृष्ट्वा भवभयात् निर्विण्णः । अवसन्नः । पुनः कथम्भूतः कार्तिकश्रेष्ठी ? द्वादशाङ्गवित् द्वादशसमपर्याय:पालितव्रतः सौधर्मसुरपतिः - इन्द्रो जातः || २२-२३ ॥ सुकोशलेन मुनिना मग्रिल्लगिरौ - चित्रकूटपर्वते परमं पदं मोक्षस्थानं प्राप्तम् । कथम्भूतेन सुकोशलेन ! व्याघ्रीकृतोपसर्गेण । कीर्तिधरेणापि तत्पित्रा वरं ज्ञानं केवलज्ञानं प्राप्तम् ॥ २४ ॥ अष्टौ अक्षोभ्यसागरप्रमुखा वृष्णिसुताः सिद्धिं सम्प्राप्ताः । किं कृत्वा ? गुणरत्नतपः कृत्वा । कथम्भूता अष्टौ अक्षोभाद्याः ? एकादशाङ्गधराः ॥२५॥ अर्थ. કાર્તિક શ્રેણી ખાર વરસ પાલિત દીક્ષા હૂં તઉ સૌધર્માં દેવલેાક સુરપતિ– ઈંદ્ર હઉ ॥૨૩॥ સુકેાસતિ મહાત્મા મગ્રિલગિરિઇ ચિત્રઉડિ પ તે પરમસ્થાનક-માક્ષ પામિä, કિસિ છઇ સુકેારાય ઋષીશ્વર ? વાષિણીઈ કૃત-કીધઇ ઉપસર્ગ છઈ, અનઈ કીર્તિ રિઇ-તે સુકાશલનઈ પિતાઇ વર-પ્રધાન કેવલજ્ઞાન પામિä ॥૨૪॥ આઠ અક્ષેાભ્યસાગર વૃષ્ણિસુત-અંધકવૃષ્ણિરાયના સુત–બેટા સિદ્ધિ”— મુક્તિ” પ્રહતા. કિસિä કરીનઇ ? ગુણરત્ન ઇસિÛ નામિઈં તપ કરીનઈ. કિસા થઈ તે આઈ? ઇગ્યાર અંગ ધર ઈં. ૫૨પા Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy