________________
( २८६ )
जैनस्तोत्रसन्दोहे
[श्रीधर्मघोष- .
सुच्चा जिणिंदवयणं सच्चं सोअंति पणिओ हरिणा ।
किं सच्चं ति पवुत्तो चिंतंतो जाइसरणाओ ॥ ४१॥ संबुद्धो जो पढमं अज्झयणं सच्चमेव पण्णवइ ।
कच्छूल्लनारयरिसिं तं वंदे सुगइमणुपत्तं ॥४२॥ नारयरिसिपामुक्खे वीसं सिरिनेमिनाहतित्थम्मि । ___ पण्णरस पासतित्थे दस सिरिवीरस्स तित्थम्मि ॥४३॥ पत्तेयबुद्धसाहू नमिमो जे भासिउं सिवं पत्ता ।
पणयालीसं रिसिभासियाइं अज्झयणपवराई ॥ ४४॥
अवचूरिः । अहं तं कच्छूलनारदऋषि वन्दे । यो जिनेन्द्रवचनं 'सत्यं शौचम्' इति श्रुत्वा हरिणा-वासुदेवेन किं सत्यं इति पृष्टः ? उत्त. रमलब्धवान् सन् चिन्ताप्रपञ्चितः सन् जातिस्मरणप्राप्तः सन् प्रबुद्धः केवलज्ञानमयो जातः । पुनर्यः सत्यमेवाध्ययनं प्रज्ञप्तवान् । कथम्भूतं नारदम् ? सद्गति प्राप्तम् ॥ १-४२ ॥
म
.
હું તે કચ્છલ ઇસિઈ નામિઈ નારદઋષિ વાંદ૯, જે નારદ જિદ્રન વચન “સત્ય શોચ” ઈતિ સાંભલી, વાસુદેવિઈ કિસિ સત્ય ઈસિઈ પૂછિઇ ઉત્તર અણપામતઉ ચિંતાપ્રપંચિત-ઊહાપોહ કરતી જાતિસ્મરણ પામિક હત તત્કાલ પ્રબુદ્ધ હુઉ-કેવલજ્ઞાન સંયુક્ત હુઉ, અનઈ વલી છણુઈ પતિલઉ સત્ય છ ઇસિઈ અધ્યયન પ્રરૂપિઉં, કિસિઉ છઈ નારદ ? સુગતિ-મુગતિ તીણુઇ પહુ તક છઈ છે ૪૧૪ર છે
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org