________________
सुरिविनिर्मितः ]
श्रीऋषि मण्डलस्तवः
[ १०५ ] ऋषिमण्डलस्तवः ।
सकलसकलचक्रवर्त्ति - पण्डितोत्तमपण्डित -
श्री बुद्धिविमलगणिगुरुभ्यो नमः | भत्तिब्भरनमिरसुरवरकिरीडमणिपंतिकंतिकयसोहे |
उस भाइजिनवरिंदाण पाय पंकेरुहे नमिमो ॥ १ ॥ निज्जिय परीसहचर्मु सभग्गुवसग्गवग्गरिउपसरं । संपत्तकेवलसिरिं सिरिवीरजिणेसरं वंदे ॥ २ ॥
अवचूरिः ।
वयं श्रीऋ षभादिजिनवरेन्द्राणां पादपङ्केरुहानू - चरणकमलान नमामः- नमस्कुर्मः । किंविशिष्टान् पादपङ्केरुहान् ? भक्तिभरनम्रसुरवरकिरीटमणिपङ्क्तिकान्तिकृतशोभान् ॥ १ ॥
अहं श्रीवीरजिनेश्वरं वन्दे । किंविशिष्टं श्रीवीरजिनेश्वरम् ? निजितपरीषहचमुम् । पुनः किंविशिष्टम् ? सम्भनोपसर्गवर्ग रिपुप्रसरम् । पुनः कथम्भूतम् ? सम्प्राप्तकेवलश्रियम् ॥ २ ॥
Jain Education International
(२७३ )
अर्थ.
અમ્હે ૠષભાદિક જિનવરે- તણા ચરણકમલ નમસ્કર, કિસા છઇ ચરણકમલ ? ભક્તિ તણુઇ ભરિ કરી નમ્ર-નમતા સુર-દેવ તણા, વર-પ્રધાન કિરીટ–મુકુટ તેહ તણી જે મણિ તેહ તણી પંક્તિ-શ્રેણી તેહ તણી જે ક્રાંતિ તિઇ કૃત-કીધી શાલા ઇ. ।।
હું શ્રીમહાવીર જિનેશ્વર વાંદઉં, ક્રિસાઇ ? નિર્જિત-જીતી પરીષહુ 'इपिएली यभू-सेना छ नि संलग्न - लागी उपसर्ग ३थिया रिपु-रहरी तेडनङ वर्ग - समूहन असर-व्याय ७४ प्राप्त-यामी ववज्ञान३ पिली
श्री ७६ ॥ २ ॥
૧૮
For Personal & Private Use Only
www.jainelibrary.org