________________
( २७२ )
जैमस्तोत्रसन्दोहे [ श्रीधर्ममीप
तह सतरकोडिलक्खा नक्कोडि सहस्सकोडिसयमेगं । इगवीसकोड इगुलक्खा सद्विसहस्सा सुसाहूणं ॥ २२॥ समणीण कोडसहसा दस नव कोडी सयकोडीओ । छप्पन्नलक्ख छत्तीस सहस्स एगूण दुनिसया ॥ २३॥ तह सोलकोडीलक्खा तिअ कोडिसहस्स तिन्नि कोडिसया । सत्तरस कोडी चुलसी लक्खा सुरूसावयाणं तु ॥ २४॥ पणतीस कोडिलखा सुसाविआ कौंडिसहस्स बाणउई । पण कोडिसया चत्ता सकोडि तह बारसन्भहिआ ||२५|| एवं देविंदणयं सिरिविज्जाणंदधम्मकित्तिमयं । वीरजिणपबयणठिअं दूसमसंघं नमह निच्च * ॥ २६॥
* वासाण बोससहसा नव सय तिम्मास पंचदिणपहरा | इक्का घडिआ दोपल अक्खर इगयाल जिणधम्मो ॥१॥
युगप्रधान २००४ || १६ गाथाया अर्थ:-श्रीयुगप्रधान समाचार्याः ११११०००, सुधारित्रसूरयः ५५५५५५००००००००, मध्यमसूरयः ३३०४४४९१, पाठान्तरे तु ५५५५५४४४३३२६४९१ एतावन्तो मध्यमगुणसूरयः । साधवः १७०९१२१०१६००००, साध्वी १०९२३ ९६३२१९९ | श्राद्धाः १६०३३१२८४०००००, श्राविकाः ३५९२ ५२२००००१२, सर्वाचार्याः ५५५५५५००००००००, प्रधानतरराजानः ११११६०००० 'पुव्वस्स उ परिमाणं' अनया सख्याया मध्यमराजानः७०५६००००००००० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org