________________
सूरिविरचितम् } श्रीदुःषमकालस्तवनम्
सिरिवयरमज्जरक्खिअसूरिं पणमामि पूसमित्तं च । इअ सत्तकोडिनामे पढमुदए वीसजुगपवरो ॥ १२ ॥ द्वितीयोदय :
बीए तबीस - वरं नागहन्थि च रेवईमित्तं । •सीहं नागज्जुण - भूअदिन्नयं कालयं वंदे ॥ १३॥ सिरिस मित्त-हार - जिणभदं बंदिमो उमासाईं । पूसमित्तं संभूअं माढरसंभूअ - धम्मरिसिं ॥ १४॥ जिट्टं च फग्गुमित्तं च धम्मघोसं च विणयमित्तं च । सिरिसीलमित्त - रेवइसूरिं सुमिणमित्त रहमित्तं ॥ १५ ॥ इअ सव्वोदयजुगपवरसूरिणो चरणसंजु वंदे | चउरुत्तरदुसहस्से दुप्पसहंते सुम्माई ॥१६॥ इअ सुहम-जंबू तब्भवसिद्धा एगावयारिणो सेसा । सड्ढदुजोअणमज्झे जयंतु दुब्भिक्खडमरहरा ||१७|| जुगपवरसरिससूरी दूरीकयभवियमोहतमपसरो । वंदामि सोलसुत्तरइगदसलक्खे सहस्से अ ॥ १८ ॥ पंचम अरम्मि पणपन्नलक्ख पणपन्नासहस्स कोडीणं । पंचसयकोडिपन्ना नमामि सुचरण सयलसूरी ॥१९॥ तित्ती संलक्खाओ चउर सहस्साइं x X X × (?) इग नवइ दूसमाए सूरीणं मज्झिमगुणाणं ॥ २०॥
पंचावन्नं कोडी लक्खाणं हुंति तह सहस्साणं । चउपन्नं कोडिसया चउचालीसाउ कोडीओ ॥२१॥
Jain Education International
( २७१ )
For Personal & Private Use Only
www.jainelibrary.org