________________
( २७० )
जैनस्तोत्रसन्दोहे
[ श्रीधर्मघोष
वीस' तिवीस' ट्ठनवइ* अडसरी पंचसयरि' गुणनउई । सओ सगसी' पणनउई सगसी "छस्सयरि" अडसयरी १२ ॥२॥
१६
चउनवइ अट्ठ''तीय "सग" च " पनरुत्तरस्यं "तितीससयं । सयउ" पणनवइ" नवनवइ" चत्त" तेवीसुदयसूरी ॥ ३ ॥ प्रथमोदय: ..
●
अह उदयाणं पढमे जुगपवरे पणिवयामि तेवीसं । सिरिसुहम-वयर - पडिवय - हरिस्सहं नंदिमित्तं च ॥४॥ सिरिसूरसेण-रविमित्त - सिरिप्पहं मणिहरं चं जसमित्तं । धमसिंह - सव्वमित्तं धम्मिल्लं सिरिविजयनंदं ॥ ५ ॥ वंदामि सुमंगलं - धम्मसिंह - जयदेवसूरि - सुरदिनं । वइसाहं कोडिन्नं मामाहुर-वणियपुत्त - सुरदिन्नं ॥६॥ उदयाणंतिमसूरी पुसमित्त - अरिहमित्त - वइसाहं | वंदे सुकित्तिथावर - रहसुअ - जयमंगलमुणिदं ॥ ७॥ सिद्धत्थं ईसाणं रहमित्तं भरणमित्त - दढमित्तं । सिरिदेवइमित्तं सिरिधरं च मागहममसूरिं ॥ ८॥ सिरिसंगइमित्तं कित्तिमित्त - सुरमित्त - फग्गुमित्तं च । कल्लाणदेवमित्तं नमामि दुप्पसहमुणिवसहं ||९|| वंदे सुहम्म- जंबूं पभवं सिज्जंभवं च जसभद्दं । संभूइविजय – सूरि भद्दबाहुं सिरिथूलभदं च ॥ १० ॥ महागिरि - सुहत्थ - गुणसुंदरं च सामज्जखंदिलायरियं । रेवइमित्तं धम्मं च भद्दगुत्तं च सिरिगुत्तं ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org