________________
जैनस्तोत्रसन्दोहे [श्रीधर्मघोष- . निम्मविय बारसंगे निहयअणंगे विमुक्कभवसंगे ।
करुणामयजलनिहिणो नमामि गणहारिणो सव्वे ॥३॥ भरहमहारायरिसिं गिहिवेसुप्पन्ननाणवररयणं ।
दसहिं सहस्सेहि समं निक्खंतं वंदिमो सिरसा ॥४॥ हत्थिविलग्गस्स न केवलं ति सोऊण वरिसपडिमंते । पयपउमसमुप्पाडियनाणवरो जयउ बाहुबली ॥५॥
अवचूरिः। , अहं सर्वान् गणधारिणो नमामि । कथम्भूतान् गणधारिणः ? निर्मितद्वादशाङ्गान् । पुनः कथम्भूताम् ? निहतानङ्गान् । पुनः कथम्भूतान् ? विमुक्तभवसङ्गान् । पुनः कथम्भूतान् ? करुणामृतजलनिधीन् ॥३॥
___ वयं भरतमहाराजर्षि शिरसा वन्दामहे । किं विशिष्टं भरतम् ? गहिवेषोत्पन्नज्ञानवररत्नम् । पुनः कथम्भूतम् ? दशभिः नृपसहस्त्रैः सम-संयुक्तं निःक्रान्तम् ॥ ४॥ बाहुबलिनामा मुनीन्द्रो जयतु । विशिष्टो बाहुबलिः ?
मथ. હું સઘલાઈ ગણધર નમસ્કરઉં, કિસા છઈ ગણધર ? નિપજાવિયાં બાર અંગ છઈ, નિહત-હણિઉં અનંગ-કંદર્પ છઈ. વલી કિસા છ ગણધર? વિમુક્ત–મે@િઉં ભવ-સંસારનઉ સંગ છઈ. કરૂણા રૂપિઉં અમૃત તેહ તણું સમુદ્ર છઈ. 13
અમહે ભરત મહારાજ ઋષીશ્વર મસ્તકિં કરી વાંદઉં–નમસ્કરઉં. કિસા ७४ १२त? गृहवेषे अत्यन-पन १२-प्रधान ज्ञान-१६३पा२त्न ७७. વલી કિસિક છઈ ભરત? દશ સહસ્ત્ર રાય સહિત દીક્ષા લીધી છઈ જા
બાહુબલિ ઋષીશ્વર જયવંત વર્તe. કિસિ છોઈ બાહુબલિ? પગરૂપીયાં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org