________________
wwwwwwwwwww
wwwAAnawww
सूरिविरचितम् ] पञ्चत्रिंशज्जिनवाणीगुणस्तवनम् । (२६७)
[१०२ ] पञ्चत्रिंशज्जिनवाणीगुणस्तवनम् ।
जोअणगमद्धमागह सव्वभासाणुवाइणिं वाणिं । पणतीसपवरगुणकित्तणेण थुणिमो जिणिंदाणं ॥ १॥ मेहमणोहरसुगुहिरनिग्घोसं' वंसधंससोहिल्लं। महुमहुरमालओसियपमुहरायरायं भवविरायं ॥ २ ॥ सक्कयपमुहसलक्खण सकारजुअप्फुडक्खरपयाई । गामाण चा....चाउवचारपरं उदात्तसरं ॥ ३ ॥ पडिरवपूरिअगयणं सरलणुकूलत्तओ सुदक्खिण्णं । इअ सत्तसद्दअइसय............सामि जिणवयणं ॥ ४ ॥ तह अत्थासय अडवीसअइसयं अप्पगंथसुमहत्थं' । अव्वाहयाभिधेयं. पुव्वाबरचक्क अविरोहा ॥ ५ ॥ सिद्धत्थसूइसिटुं सिटुं व............उत्तमाविक्खं । परदूसणाविसयओ अवहरिन्नुत्तराइसया ॥ ६ ॥ संसय असंभवेणा संदिदं सोअजणमणाइहरं । देसद्धाई पत्त्थावुचिों उदिअत्थतत्तपरं ॥ ७ ॥ अविकिण्णपसरिअमसंदिद्ध धिकारातिवित्थरविओगा। वरसंबंधपसरणा२ मिहपइवक्काइ साकंर्ख ॥ ८ ॥ अइमिद्धमहुरिमगुणं सुहियं सव्वेसि घयगुडाइब्ब"। नियविसए कयसोआरलोअवित्थिण्णअच्छरिअॅ२ ॥ ९॥
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org