________________
(२६८ ) जैनस्तोत्रसन्दोहे [श्रीधर्मयोपजमगाइगुणविसेसो अतुच्छ अभिधेअओ वुदारत्थं । अप्पयपरभूमि अणुसारि देसणाईहिं अभिजाय ॥ १० ॥ तिहुअणपरसंसणिज्ज" परममावेहयं च अविलंबं । सथुइपरनिंदरहिअं" धम्मत्थब्भासपडिबद्धं ॥ ११॥ .: लिंगवयणकालतिए परुक्खपञ्चक्खकारगाज्झत्थो । उवणयवयणचउक्के अविपरीअत्थं अतुरिअं" च ॥ १२ ॥ पत्थिअवत्थिसरूवा वण्णणाणेगजाइ सुविचित्तं । चत्तपयवण्णवक वयणंतरओ विसेसजु ॥ १३ ॥ अभिधेएमणभंती अविब्भमोणादरो अविक्खेवो । किलिकिंचिय मिच्छाभय रोसायसुजुगवमसइकरणं च२५ ॥१॥ इअ विभमाइमणदोसविरहिअं सत्तसाहसोवे। आ अत्थसिद्धिमच्छिण्णहेउ मायासरहिअं च ॥ १५ ॥ इअ सव्ववयणपणतीसइसयसाहिअवओ जिणो थुणिओ । सद्धम्मकित्तिविजाणंदयरं........हेउगिरं ॥ १६ ॥
moor
[ १०३ ] निकाचिततीर्थकमामकर्मणा जिनानां
भवत्रयीस्तवनम्
रिसहाइ जिणवरिंदे चळवीस धुणामि पणयदेविदे । 'जिणभत्तीइ सुतित्थे तिस्थायरसुनामतिभवेहिं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org