________________
सूरिविरचितः ]
श्रीमहावीरकलशः
धन्योऽहं कृतकृत्य एष नृभवस्तीर्णो भवाम्भोनिधिविध्वस्तान्तरवैरिवारविषयो लब्धखिलोकोदयेः । श्रीमत्पार्श्वविभो ! सदा त्रिजगतीविश्रामभूरप्यहो यस्त्वं हंस इबाऽधुना विदधसे मन्मानसे संस्थितिम् ||८|| इत्थं त्वा सितधर्मकीर्त्तिभवनं स्तुत्वेदमभ्यर्ध्यते
श्रीमत्पार्श्वजिन ! त्वयापि हितदा यस्मै कृते तत्यजे । प्राज्यं राज्यमनिर्बला च कमला शुद्धान्तबन्ध्वादिकं विद्यानन्दपदाय स स्पृहयति त्यस्मै मदीयं मनः ॥ ९॥
( अपभ्रंशमयः )
यस्तेजोऽस्तवी रेखपवी रेकाद्रिभेदने ! महावीरेऽत्र सम्मोहजयवीरे नतोऽस्म्यहम् ॥ १ ॥ पुण्णिमचंद सधम्मकित्तिवरविज्जाणंद नमिअ जिणिदं भत्तिजुत्तपणमिरदेविंदं । पयडिस्सं सिरिवद्धमाणजिणजम्मणमहिमं
[ १०० ] श्रीमहावीरकलशः ।
૧૭
जिम्ह सुरगिरिसिरउवरि रइअ सुरवरिहि सुरम्मं ॥२॥ अथित्थ खत्तिअकुंडगा मणभिरामे पुरवरे
वरसिद्धत्थराओ पवरकाओ सुरवरो विव सुरपुरे ।
१ त्रिलोकोत्सवः
Jain Education International
( २५७)
For Personal & Private Use Only
www.jainelibrary.org