SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमहावीरकलशः धन्योऽहं कृतकृत्य एष नृभवस्तीर्णो भवाम्भोनिधिविध्वस्तान्तरवैरिवारविषयो लब्धखिलोकोदयेः । श्रीमत्पार्श्वविभो ! सदा त्रिजगतीविश्रामभूरप्यहो यस्त्वं हंस इबाऽधुना विदधसे मन्मानसे संस्थितिम् ||८|| इत्थं त्वा सितधर्मकीर्त्तिभवनं स्तुत्वेदमभ्यर्ध्यते श्रीमत्पार्श्वजिन ! त्वयापि हितदा यस्मै कृते तत्यजे । प्राज्यं राज्यमनिर्बला च कमला शुद्धान्तबन्ध्वादिकं विद्यानन्दपदाय स स्पृहयति त्यस्मै मदीयं मनः ॥ ९॥ ( अपभ्रंशमयः ) यस्तेजोऽस्तवी रेखपवी रेकाद्रिभेदने ! महावीरेऽत्र सम्मोहजयवीरे नतोऽस्म्यहम् ॥ १ ॥ पुण्णिमचंद सधम्मकित्तिवरविज्जाणंद नमिअ जिणिदं भत्तिजुत्तपणमिरदेविंदं । पयडिस्सं सिरिवद्धमाणजिणजम्मणमहिमं [ १०० ] श्रीमहावीरकलशः । ૧૭ जिम्ह सुरगिरिसिरउवरि रइअ सुरवरिहि सुरम्मं ॥२॥ अथित्थ खत्तिअकुंडगा मणभिरामे पुरवरे वरसिद्धत्थराओ पवरकाओ सुरवरो विव सुरपुरे । १ त्रिलोकोत्सवः Jain Education International ( २५७) For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy