________________
( २१६) जनस्तोत्रसन्दोहे [श्रीधर्मोपकिन्तु त्वद्गुणराशिरक्तहृदयस्तत्र प्रवृत्तोऽस्म्यहं __ शक्याशक्यविचारणासु विकलः प्रायो हि रागौं जनः ॥२॥ विध्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माश्रय !
श्रीलीलालय ! निर्मितस्मरजय ! स्याद्वादंविधामय!। .: मिथ्यात्वप्रलय ! प्रहीणविषय ! स्फूर्जत्रिलोकीदय !
श्रीपार्श्व ! स्मयरोंषदोषकुनयध्वंसिन् ! सदा त्वं जय ॥३॥ किं कारुण्यमयी किमुत्सवमयी किं विश्वमैत्रीमयी
किं वाऽऽनन्दमयी किमुन्नतिमयी किं सौख्यरेखामयी है। इत्थं यत्प्रतिमां समीक्ष्य भविनश्चेतश्चिरं तन्वते
स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि नः ॥४॥ आधिव्याधिविरोधिवारिधियुधि व्यालस्फटालोरगे
भूतप्रेतमलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि 'पार्श्वनाथ' इति हि स्वर्गापवर्गप्रदं ___ सन्मन्त्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् ॥५॥ त्वं देवः शरणं त्वमेव जनकस्त्वं त्वं गुरुस्त्वं सुहृत् ___त्वं बन्धुस्त्वमसि प्रभुस्त्वमसवस्त्वं मे गतिस्त्वं मतिः । तत् किं पार्श्वविभो ! पुरःस्थितमपि त्वं सेवकं किङ्करं
मामद्यापि लसद्दयारसिकया दृष्टयापि नो वीक्षसे ? ॥६॥ शस्योऽयं समयः क्षणोऽयमनघः पुण्या त्वियं शर्वरी
श्लाध्योऽयं दिवसो लवोऽयममलः पक्षोऽयमर्चास्पदम् । मासोऽयं विशदः समाः स्फुटमिमाः श्रीपार्श्व ! विश्वप्रभो !
यत्र त्वद्वदनं व्यलोक्यत मया निःशेषसौख्यावहम् ॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org