________________
सूरिप्रणीतम् ] श्री पार्श्वदेवस्तवनम्
श्रुतदेवतास्तुति:-- त्वन्नामाऽज्ञानभिद् धर्मकीर्त्तये श्रुतदेवते ! । यन्न कोऽपि तदग्रे स्वकीर्त्तये श्रुतदेवते ॥३८॥ सर्वसम्यग्दृष्टिदेवदेवतास्तुतिः ---
यक्षाम्बाद्याः सुराः सर्वे वैयावृत्करा जिने । भद्रं कुर्वन्तु सङ्घाय वै यावृत्यकराजिने ॥३९॥
[ ९९ ] श्रीपार्श्वदेवस्तवनम् ।
विध्वस्ताखिलकर्मजालविलसत्सज्ज्ञानसद्दर्शनं
ज्योतीरूपमरूपगन्धमरसं स्पर्शादिभिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वर्यैकवर्यात्मकं
निस्सीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ॥१॥ काऽयं ते जिनराज ! राजकिरणग्रामाभिरामः स्तवः काऽहं प्रातिभसौरभ स्फुरदुरुप्रज्ञाविहीनः प्रभो ! ।
Jain Education International
अवचूरिः ।
अज्ञानभेदस्वभावं कीर्त्तये समुत्कीर्त्तयन्तं प्रयुजे - ग्राहयामि । भवते - वदते न कोऽपीति योगः स्वकीर्त्तये - निजस्फूर्त्तये ॥ ३८ ॥ या - श्रीः तस्या वृत्यं - आश्रयणं तस्य कं सुखं तेन राजिते ॥ ३९ ॥
१ त्रिलोकोत्सवः ।
( २५५ )
For Personal & Private Use Only
www.jainelibrary.org