SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्री पार्श्वदेवस्तवनम् श्रुतदेवतास्तुति:-- त्वन्नामाऽज्ञानभिद् धर्मकीर्त्तये श्रुतदेवते ! । यन्न कोऽपि तदग्रे स्वकीर्त्तये श्रुतदेवते ॥३८॥ सर्वसम्यग्दृष्टिदेवदेवतास्तुतिः --- यक्षाम्बाद्याः सुराः सर्वे वैयावृत्करा जिने । भद्रं कुर्वन्तु सङ्घाय वै यावृत्यकराजिने ॥३९॥ [ ९९ ] श्रीपार्श्वदेवस्तवनम् । विध्वस्ताखिलकर्मजालविलसत्सज्ज्ञानसद्दर्शनं ज्योतीरूपमरूपगन्धमरसं स्पर्शादिभिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वर्यैकवर्यात्मकं निस्सीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ॥१॥ काऽयं ते जिनराज ! राजकिरणग्रामाभिरामः स्तवः काऽहं प्रातिभसौरभ स्फुरदुरुप्रज्ञाविहीनः प्रभो ! । Jain Education International अवचूरिः । अज्ञानभेदस्वभावं कीर्त्तये समुत्कीर्त्तयन्तं प्रयुजे - ग्राहयामि । भवते - वदते न कोऽपीति योगः स्वकीर्त्तये - निजस्फूर्त्तये ॥ ३८ ॥ या - श्रीः तस्या वृत्यं - आश्रयणं तस्य कं सुखं तेन राजिते ॥ ३९ ॥ १ त्रिलोकोत्सवः । ( २५५ ) For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy