________________
(१२) जैनस्तोत्रसन्दोहे।
ॐशान्तिस्तोत्रम् । *शतार्थी ( तता सीयला० गाथायाम् )
'पिलासाई कहा' कर्ता श्रीसि इसे नमूरिरस्या सन्तानीयः । उक्तं च तस्या एव प्रश तौ- संताणे गयसहसिहरि सूकत्रसिरिबप्पभटिसूरिस्स । जसभदसूरिंग छे महुरादेसे सिरोहाए ।"
६. कविः श्रीधनपालः ‘भत्र्याम्भोज० ' इतिषण्णवतिपद्यप्रमितचतुर्विंशतिजिनस्तुतिप्रणेतुः कातन्त्रतन्त्रवेदिनः श्रीशोभनमुनेज्येष्ठबन्धुरसौ । चरित्रमस्य बहुषु ग्रन्थेषु निबद्धं विलोक्यते, परन्तु जन्मस्थान-पितृनामादिषु विसंवादोऽतोऽनेनैव विरचितायाः शोभनस्तुतिवृत्तेरायपद्यानि प्रमाणाय दीयन्तेऽत्र, तानि यथा५ यदुक्तं प्रभावकचरित्रे'जयति जगद्रक्षाकर.' इत्यायं शान्तिदेवतास्तवनम् ।
अद्यापि वर्तते तच्छिान्तिकरं सर्वभयहरणम् ॥ ६१९ ॥ ६ उक्तं च प्रभावकचरित्रे -
राज्ञोचे वस्तु कस्यास्य कीदृगर्थ प्रभुस्ततः । बप्पभटिनृपस्याग्रे व्याख्यादाख्यातधीनिधिः ॥ २४८ ॥ श्रीबप्पभट्टिना चैवमर्थानां साष्टकं शतम् । व्याख्यातं मतिमान्येन न जानीमो वयं पुनः ॥ २४९ ॥
नाद्यावधि क्वापि दृग्गोचरतां गतेयं मम ॥ १ सम्यक्त्वसप्ततिकावृत्तौ उज्जयिनी, प्रभावकचरित्रे उपदेशकल्पवल्ल्यां उपदेशप्रासादे च धारा, प्रबन्धचिन्तामणौ विशाला, आत्मप्रबोधे अवन्ती जन्मस्थानम् । सम्यक्त्वसप्ततिकावृत्तौ सोमचन्द्र इति, आत्मप्रबोधे सर्वधरेति, नागरगोत्रीयो वकुण्ठो नाम सूत्र कण्ठ इति कथारत्नाकरे, लक्ष्मीधर इत्युपदेशप्रासादे पितुर्नाम दृश्यते । परामर्शोऽस्य विहितोऽस्ति स्तुतिचतुविशतिकाया भूमिकायाम् ।
२ मुद्रितेयमागमोदयसमितिद्वारा वि. सं. १९८२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org