________________
प्रस्तावना ।
एकादशाधिके तत्र, जाते वर्षशताष्टके । ' विक्रमात् सोऽभवत् सूरिः, कृष्ण चैत्राष्टमीदिने ॥ पनयत्यधिकेषु (सं० ८५९) व ेषु गतेषु स्वर्गारोहणम् ।
श्रीमतः कृतयः -
चतुर्विंशतिका - षण्णवतिपद्यप्रमागा प्रायशो यमकाङ्किता च । *सैरस्वतीस्तोत्रम्-त्रयोदशश्लोकात्मकम् ।
वीरस्तवः - ' शान्तो वेषः शमसुखमय : ० ' इत्याद्येकादश ११ पद्यप्रमितः ।
* अमुद्रितचिन्हमिदम् । १ प्रबन्धकोषे सूरिपदं वि. सं. ८५१ २ प्रसिद्धिमानीतेयं श्रीआगमोदय समितिद्वारा वि. सं. १९८२ ।
३ ततः सूरिगिंरो देवीं तुष्टुवे सुष्टुवाग्भरेः ।
'नधिते त्याद्यैश्चतुर्दशभिरद्भुतैः ॥
( ११ )
m
9
इति प्रभाबकचरित्र गतोल्लेखदर्शनात् । श्री आगमोदयसमितिद्वारा प्रसे* धितायाश्चतुर्विंशतिकायाः परिशिष्टे प्रदत्तं ततो भिन्नमेव प्रतिभाति ।
४ मुद्रापितश्चायमस्माभिरत्रैव (पृ. २९) ९ पद्यात्मकः कर्तृनामविरहितः । मुद्रितानन्तरं चतुर्विंशतिप्रबन्धे “सूरिभूपौ यशोधवलितसप्तभुवनौ गोपगिरौ श्रीमहावीरमवन्दिषाताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनं 'शान्तो वेषः शमसुखफला०' इत्यादिकाव्यै का दशमयमद्यापि सङ्के पठयते' इत्यायुल्लेखदर्शनात्,
Jain Education International
प्रभावकचरित्रेऽपि
श्रीमहावीरबिम्बं स विलोक्य हृदि हर्षितः ।
...
शान्तो वेष ' इति स्तोत्रं चक्रे प्रमुदितस्तदा ॥ ४४८ ॥ इतिपद्यावलोकनाच — पूज्यपादस्यैव कृतिरिति बभूव मे निश्वयः ।
For Personal & Private Use Only
www.jainelibrary.org