________________
रिविनिर्मितम् ] श्रीपार्श्वनाथस्तवनम्
अद्यापि प्रकटप्रभावभवनं पञ्चालदेशक्षिते— चूडारत्नपदे सुरेश्वरनतं श्रीवर्द्धमाने पुरे । वन्दे पार्श्वजिनेश्वरं जितरिपुं भिन्नेन्द्रनीलघुतिं
चैत्ये वीरविभोर्भवार्त्तिशमनं श्रीजैत्रमल्लाह्वयम् ॥ ७ ॥
( २४५ )
कामक्रोधमदाविवेकविषयव्यासङ्गलुप्तात्मनां
नोत्तरो भववारिधेस्तनुभृतां श्रीपार्श्वनाथप्रभोः । पादा : स्युर्यदि यानपात्रमनघं नोऽनन्तकालेष्वपि
द्वीपस्थस्य फणीन्द्रशेखर शिखा रत्नप्रभाभासिनः ॥ ८ ॥ देव ! श्रीकलिकुण्डमण्डनमणिर्वाणारसीभूषण !
स्वामिन्! श्रीमथुराधिनाथ ! भगवन् ! नागहूदालङ्कृते ! ! कामान् श्रीफलवर्द्धिबद्धवसते ! सम्पूरय प्राणिनां
शश्वच्छ्रीजिणहाधिमन्त्रिवसतिश्रीपुण्डूपार्श्वप्रभो ! ॥९॥ श्रीनागाष्टकुलावचूलतिलकं पद्मावतीसेवितः
यः पार्श्व प्रणवादिबीजसहितं ह्रींकारसंवेष्टितम् । नित्यं ध्यायति निश्चलेन मनसा वीतस्पृहो मानव
. स्तस्यै .... वमेव यान्ति विपदः सिध्यन्ति सर्वाः श्रियः १० । इत्थं भक्तिवशीकृतेन रचितं स्तोत्रं पदं सम्पदां
मिथ्यात्वद्रुमभङ्गकुञ्जरपते ! रोलम्बरामद्युतेः ।
श्रीपार्श्वस्य विभोर्मयापि कुधिया कल्याणकामैर्मुदा भव्यैधमर्वरैः सदैव गुरुणा घोषेण पापठ्यताम् ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org