SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ( २४४ ) [ श्रीधर्मघोष सोऽयं सर्वजनीनकल्पविटपी चिन्तामणिः कामधुक श्रीपार्श्वो भवताद जागृहगतो नित्यं मुदे देहिनाम् ॥ १ ॥ कासश्वासभगन्दरोदरगलग्रन्थिव्यथाविह्वला दुष्टाष्टादशंकुष्टजातिगलितक्षेत्रा अपि प्राणिनः । यन्नामाक्षरकीर्तनामृतरसैः कल्या भवन्ति ध्रुवं श्रीपार्श्व तमहं नमामि तरसा शङ्खश्वरावस्थितम् ॥२॥ नष्टा कष्टपरम्परा परिभवो दूरे न दैन्यं क्वचिद् रोगः शान्तिमुपैति याति कुमतिर्नैवास्ति तेषां भयम् । निर्वाणाध्वनि सार्थवाहमसमं ध्यायन्ति ये मानवा वामेयं प्रकटप्रभाववसतिं श्रीस्तम्भनावस्थितम् ॥ ३ ॥ भूपाला भुवि पार्श्वनाथ ! भगवन् ! राज्योन्नतिं सेवकाः स्वामित्वं सकलार्थसाधककतमं निःस्वा धनानि प्रभो ! । रोगार्त्तास्तदभावमापुरपरे सर्वार्थकामान्नरा स्त्वत्तः साधुजनाः शिवं प्रशमिनो जावालिदुर्गस्थितेः ॥ ४॥ यः पूज्यो जगतां नमन्ति सुधियों यं येन मोहो जितो जनस्तोत्रसन्दाह यस्मै संस्पृहयन्ति चारुमतयो यस्माच्छुभं देहिनाम् । यस्यानन्तचतुष्टयं निरुपमं यस्मिन् स्थितं सद्गुणैः स श्रीपार्श्वजिनेश्वरो वितरताच्चारूपसंस्थः शिवम् ॥ ५ ॥ भोगिस्कन्धनिबद्धपादयुगलं स्फूर्जत्फणाडम्बरं कायोत्सर्गजुषं शिरीषनगरप्रासादलब्धोदयम् । ध्यानस्थं कमठोपसर्गविगमे कैवल्यलक्ष्मीयुतं Jain Education International श्रीपार्श्व जगतां विदारितरुजं पश्यन्ति धन्या जनाः ॥६॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy