________________
रिप्रणीतम् ]
पार्श्वजिनस्तवनम्
( २४३ )
सामि ! न याणाम अहं अहेसि तुह कित्तिअं न लायण्णं । नयणाईं ठंति तुह नामधार पत्थरेवि परं ॥ २ ॥ नयणा निरत्थया ते जयदमयंजण ! न जेहि दिट्ठोऽसि । वायावि वंचिआ सा सुरसंथुआ ! जेहि न हु थुणिओ ॥ ३ ॥ हिअयं हिअयाणंद न हिअयाणंदं न जं तुमं झाइ । सवणावि असवणा ते न हु तुह गुणाण पवणा जे ॥ ४ ॥ नाह ! सिरं तं असिरं तिहुअणनमिअस्स जं न ते पणयं । भालंपि भग्गभग्गं तुह पयपीढे न जं लग्गं ॥ ५ ॥ अकत्था ते हत्था जे तुह कमकमलसेव असमत्था । पायावि बहुअपाया गंतूण न वंदिआ जेहिं ॥ ६ ॥ जम्मो वि सो अरम्मो न जम्मि सम्माणिओ तुमं सामि ! लच्छी वि सा अलच्छी तुहुच्छवे जा न सुच्छाहा ॥ ७ ॥ किं बहुणा नाह ! इहं तुह सेवावज्जिअस्स जं किंचि । . तं सव्वंषि निरत्थयमणत्थसत्थप्पयाणाओ ॥ ८ ॥ ताविण्णत्तो ससिकरसधम्मकित्तिभर ! पास ! तित्थयर ! | तुह सेवाए सहलाणि हुंतु मह लोअणाईणि ॥ ९ ॥
[ ९५]
श्रीपार्श्वनाथस्तवनम् ।
Jain Education International
-+++
पूर्वं पामरपुङ्गवेन सकलं साम्राज्यमासादितं यस्माद् भोगपरंपरापरिचयो जातो बहूनामपि ।
१. सच्छाया
For Personal & Private Use Only
www.jainelibrary.org