________________
mmmmmmmmmwww
भारविनिर्मितम् ] ज्ञानपञ्चमीस्तवनम्। (२४२)
एवं श्री नेमिनाथं मनसि सुमनसः संस्तुवन्तः स्मरन्तः
पञ्चम्यां पञ्चबाणाखिलविशिखमुखध्वंसवज्रोपमानम् । ज्ञानस्तोत्रं पवित्रं सुतपसि निरता ये पठन्ति प्रकामं तेषां ज्ञानं न दूरे निवसति सुगतिः पञ्चमं पञ्चमी वा ॥२४॥
[ ९३ ] धर्मघोषमूरिविरचितः भाविचतुर्विंशतिजिनस्तवः।
देवेन्द्रवन्दितान् भाविचतुर्विंशतिमर्हतः । भाविशंधर्मकीर्तिश्रीविद्यानन्दशिवान् स्तुवे ॥ १ ॥ प्रथमः पद्मनाभोऽर्हन् जीवः श्रेणिकभूपतेः । जीयाजीवः सुपार्श्वस्य द्वितीयः सूरदेवकः ॥ २ ॥ तृतीयोऽर्हन् सुपारिव्यो जीवः पोट्टिलकस्य तु । तुर्यः स्वयम्प्रभाभिख्यो जीवो जीयाद् दृढायुषः ॥ ३ ॥ पञ्चमः कार्तिकजीवः सर्वानुभूतिनामकः । जिनो देवश्रुतो नाम जीवः शङ्खस्य षष्ठकः ॥ ४ ॥ उदयाख्यो जिनो भावी नन्दजीवस्तु सप्तमः । जिनो जीवः सुनन्दस्याऽष्टमः पेढालनामकः ॥ ५ ॥ जयतात् केकल(शी)जीवो नवमः पोटिलो जिनः । जीवो रेयलिनामुस्तु (2) शतकोतिर्दशमोऽर्हन् ॥ ६ ॥ १ मतान्तरमिदं प्रवचनसारोद्धारादितः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org