SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ( २४० ) जैनस्तोत्रसन्दोहे [ श्रीसी यस्य पुरो नमतां परभावाः स्फूर्तिं भजन्ति भूवलये । अभिशरभं राभसिका मदोत्कटाः करटिनो ननु के ? ॥ १३ ॥ शिवमौलिरनुत्तरमुखकमलग्रीवेयकानयग्रीवः । सुरदशनोदरहृदयः पर्यन्तार्णवविशालकटिः ॥ १४ ॥ सुरगिरिनाभिश्व नभो वलयाञ्चितभुजपदादिकावयवः । यत्र त्रिभुवनपुरुषः सङ्क्रामत्यात्मदर्श इव ॥ १५ ॥ भवतस्तदवतु भवतो भजन्तु भव्याश्च तदभवन्तोऽपि । कृत्यानि तेन कुर्वन्त्यनिशं तस्मै नमस्यन्तु ॥ १६ ॥ जानीत ततः स्वहिताहितं विहायाहितानि कृत्यानि । तस्य स्मरताजस्रं तस्मिन् यूयं यतध्वं च ॥ १७ ॥ यन्मनसीदं ज्ञानं मिथ्यात्वं नैव तं पराभवति । किं रविविमानमभितः प्रसरन्ति तमांस्यपि कदाचित् १ ॥ १८ ॥ श्रयत श्रुतप्रवहणं यद् यत् संस्मृत्य संसृतिसमुद्रम् । अतिलभ्य लेभिरे प्राकू परमपदं द्वीपवदनेके ।। १९ ॥ यस्येदं हृदि वसति प्रकटितविकटप्रभावसम्भारम् । मन्त्र इव तस्य न पुरः स्फुरन्ति विपदः कदाचिदपि ॥ २० ॥ जगति तदस्ति न किञ्चिन्न साध्यते .. .स्त्रिकालविदः । वचनैर्विरोधरहितैरासिद्धेर्वीतरागस्य ॥ २१ ॥ तस्मादाराधयताध्ययनेनाऽध्यापनेन वाचनया । धर्मकथया तथाऽनुस्मरणेनाऽन्वहं तपसा ॥ २२ ॥ कर्मापनयत पुस्तकपुस्तिकाकारणैस्तदर्चाभिः । तद्गोपनोपकरणभ्यानविधानैर्भवोपचितम् ॥ २३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy