________________
( २३४ )
जैनस्तोत्रसन्दोहे
इअ नवगहथुइगम्भं जिणपद्दसूरिहिं गुंफिअं थवणं ।
तुह पास ! पढइ जो तं असुहा वि गहा न पीडंति ॥ १०॥
अवचूरिः ।
स्वेऽप्यथाष्टमद्वादशादिस्थानवशादशुभत्वं शुभस्तु तृतीय एकादशादिस्थानवशात् पीडयत्येवेति अशुभा इत्युक्तमिति । इति स्तवावचूरिः ।। लिखितेये श्रीविक्रमपुरे वरे संवत्सरार्कमुनिरतिशशिवर्षे फागुणदि ८ दिने |
टिप्पनकम् ।
तिमिर - अज्ञानं अस्यतीति तिमिरासी - मोक्षः तस्य शं सुखं आरूढः । शान्तः । अतिशयेन प्रबरा - असदृशी श्री : - जिनलक्ष्मीरूपा यस्य सः । जगच्चक्षुरिव श्रुतं - शास्त्रं यस्य सः । पक्षे स्थिरः - शनिः । शेषोक्तः मीनराश्यारूढः सन् दुःखावहः स्यात् । कृष्णपक्षनिशासमदेहः | सूर्यसुतः ॥ ७ ॥
[ श्रीजिनप्रभ
कवलीकृतो दोषाणां आकरो माया च येन । दरनम् । अहो सम्बोधने | देहमुक्तं श्रेष्ठम् । पक्षे हे लोकाः ! सत्तमसं - राहुम् । भरण्या जातम् । ग्रस्तचन्द्ररविरथम् । अधः शरीरविमुक्तम् ॥ ८ ॥
किरणैर्व्याप्तनखः । पक्ष चूडाव्याप्ताकाशः भुवनस्य ध्वजप्रायः दूरवर्ती तमोराशितः सप्तमः । अत एव मोशे स्थितः । एवं भुवने केतुः - नवमो ग्रहः दुरितं हरतु इति । राहुसंश्रितराशेः सप्तमस्थानस्थितः 'राहुच्छाया स्मृतः केतुर्यत्र राशौ भवेदयम् । तस्मात् सतमके केतू राहुः स्याद् यत्र चांशके ॥
इति ज्योतिषसार - भुवनदीपक (श्लोक २२ ) वचनप्रामाण्यात् ||९||
इय०' सुगगम् ।
6
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org