________________
सूरिविनिर्मितः ] श्रीपार्श्वनाथलघुस्तवः
दुरिआई पासनाहो सिहावमालिअनहो भुवणकेऊ । दूरं तमरासीओ सत्तमठाणडिओ हरउ ||९||
१ दोषाणां आकराः माया च, पक्षे चन्द्रसूर्यमण्लडम् | २ सम्बोधने
२३३ )
अवचूरिः ।
पहारित्वात् । अहो इत्यत्र स्मरणवतां सम्बोधने 'तनुविमुक्कं' - भौदा • रिकशरीरम् । राद्यंगपञ्चकरहितम् 'लोऐति' लोकस्य चतुईशरज्ज्वात्मकस्य आभरणीभूतं - अलङ्कारभूतं पार्श्वजिनसत्तमं सर्वजिनोत्तमत्वात् । अथवा हे लोकाः ! सत्तमं शोभनं राहुग्रहं स्मरत । किंविशिष्टम् ? 'कवलीकृत०' ग्रासीकृत चन्द्रसूर्यमण्डलमित्यर्थः । अहोतणुविमुकं ' अघस्तविमुक्तं शिरोमाधारकत्वात् । भरणीभूतं - भरणी नक्षत्र
6
जातम् ॥ ८ ॥
दुरितानि पापानि पार्श्वनाथो हरतु-दूरीकरोतु । किंवि० ? शिखाभिः किरणैः 'वमालि' त्ति व्याप्ता नखा यस्य स तथोक्तः । तथा भुवनकेतुः - जगतो ध्वजप्रायः । पुनः किं० ? दूरं - दूरवर्ती । कस्मात् ? तमोराशितः मिथ्यादिमोहादितमःपुञ्जत् अत एव सत्तमे - श्रेष्ठे स्थाने - अक्षये स्थितः । अथवा भुवने जगति केतुः - नवमग्रहो भुवनकेतुः स विघ्नानि - दुरितानि दूरं यथा भवति तथा हरतु । स च शिखया - चूडया 'अवमालिय'त्ति व्याप्तम् नभो येन सः । तथा स हि शिखावान् उदयते तथा तथा तमोराशितो-राहुसंश्रितराशेः सप्तमे स्थाने स्थितः । तथा ज्योतिषां सप्तमगृहगो यो विधुतुम्दाक्रान्तवेश्मनः केतुः इति गमयन्नाह ॥ ९ ॥
इति नवग्रहस्तुतिगर्भ जिनप्रभसूरिभिर्गुम्फितं स्तवनं तव पार्श्व ! पठति य: तमशुमा अपि प्रहा न पीडयन्ति । चन्द्रादीनां शुभ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org