SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ( २३२ ) जैनस्तोत्रसन्दोहे [श्रीजिनप्रम तिमिरासिसमारूढो संतो दुक्खावहो जयम्मि थिरो । बहुलतमासरिससिरी जयचक्खुसुओ जयउ पासो ॥७॥ कवलीकयदोसायरमायंडरहं अहोर्तणुविमुक्कं । लोआभरणीभूअं पासजिणं सत्तमं सरह ॥८॥ अवचूरिः। मण्डलं यस्य स तथा । महाभूतिः-महार्चिः करः । असूरैः उपलक्षणस्वाद भवनपतिभिनग्यमानः पार्श्वजिनेन्द्रः कविर्जयतु । कं-ज्ञानं वेत्तीति कवी । अथवा कविः-शुक्रः, स च राज्ञो रूप्यस्य आवत्तोंद्रवः तद्वत् समुज्ज्वलं तनुप्रभामण्डलं यस्य स तथा । यतः ‘कविस्त्वत्यन्तधवल: ' (भुवनदीपके श्लो. ३४) अथ कविना कथं राज्यशब्देन रूप्य-चन्द्रपर्यायवाचित्वादिति ब्रूमः । मघाभूतिः-मघासु भूतिः-जन्म यस्य स तथा । असुरैः-दैत्यैः नमस्यमानो यतोऽसुरगुरुस्वात् इति स जयति ॥६॥ तिमिरं-मज्ञानं अस्यति-क्षिपतीति शीलं-स्वभावं शं-सुखं भाद् अत्र मोक्षसुखलक्षणं तत्र आरूढः-प्रपन्नः सन्तोऽत्र शमी अष्टादशदोषरहितत्वात् । 'दुक्खावहो' दुःखापहः शरीरिणां शारीरमानसदुःखविघातीति । 'जयम्मि थिरो' जगति-लोके स्थिरः-स्थैर्यवान् । बहुलतमा-अतिशयेन प्रचुरा असदृशी-निरुपमा श्रीः-ज्ञानादिका लक्ष्मीर्यस्य स तथा 'जयचक्खू' जगच्चक्षुरिव चक्षुः । श्रुतं-सिद्धान्तो यस्य स तथा । जयति पार्श्वः । अथवा स्थिर इति शनैश्वरः सच तिमिराशि:-मीनराशिस्तं समारूढः सन् दुःखावहो भवति । जगति बहुलतमा कृष्णपक्षनिशा तया सदृशी श्रोः अत्र श्रीः-शोभा यस्य स तथा । तथा जगचक्षुः-सूर्यसूनुर्जयति ॥ ७ ॥ दोषानो आकरा दोषाकरा एवंविधा माया सा कवलीकृताप्रासीकृता येन स तथा तं क०। 'डरहं' भयन्नं समस्तभया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy