________________
सूरिविरचितः ]
श्रीपार्श्वनाथलघुस्तवः
नाहिअवायविडो नायत्थो नायरायकयपूओ । सिरिपासनाहदेवो देवायरिओ सिवं दिसउ || ५॥ रायाव समुज्जलतणुप्पहामंडलो महाभूई । असुरेहिं नमिज्जंतो पासजिनिंदो कई जय || ६ || अवचूरिः ।
न अहितवादविदग्धः, ज्ञायस्थ :- सदाचारे स्थितः (ज्ञातार्थः) नागराजकृतपूजः इति पदं व्यक्तम् । श्रीपार्श्वनाथदेवो देवैः आवृतःपूजितः देवावृतः सुखं दिशतु । अथवा देवाचार्यो - गुरुः सुखं दिशतु, स च नास्तिकवादविदग्धः तदुपयोगित्वात् लोकायतमतस्य । नाके - स्वर्गे आकाशे वा तिष्ठतीति वा नाकस्थः, नागराजपूज्यः-३ :- शक्रार्चित इत्यर्थः ॥ ५ ॥
राजावर्त्तःतैः - अत्र नीलोत्पलविशेषः तद्वत् समुज्ज्वलं तनुप्रभा
टिप्पनकम् ।
C
अथो मङ्गलः ग्रहः कान्त्या सिन्दूरम् | रक्तवर्णत्वान्मङ्गलस्य । जगज्जन्तूनां अमत. - अनभीष्टः वक्रो यस्य सः 1 भौमे वक्रे उपप्लवाः स्युः' ।
( २३१ )
रजोनिकरनिवारकः । महाबुधः । सूर्यमण्डलासन्नः । इला- बुधपत्नी तनन्दनः । उत्पलदलनीलरुचिः । उभयोरपि साम्यम् नीलवर्णत्वात् श्रीपार्श्वजिनस्य बुधस्य च । रजनिकरः - चन्द्रः तस्य दारकः - पुत्रः ।
नास्तिकानां । अहित । नाकस्थः न्यायस्थः नाको-नागः । देवrar: देवैराहतः । राजावर्त्तः - नोलोत्पलविशेषः रावटो मणिर्वा । रौप्य इवोज्ज्वलः । महर्द्धिकः । कं ज्ञानं वेत्तीति कवित् । पक्षे कविः - शुक्रः । मघाजन्मा 'शूक्रो मघाभवः काव्य:' ( अभि० का० २ श्लो० ३३) इतिहमः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org