________________
( २३० )
जैनस्तोत्रसन्दोहे
कंती णिज्जिणितो सिंदूरं पुहइनंदणो कैरो । जयैजंतु अमयवक्को सुमंगलो जयड़ पासजिणो ॥ ३ ॥ उप्पलदलनीलरुई हरिमंडलसंधुओ इलाणंदो । रयणिअरदारओ मह बुहो पसीइज्ज पासप ||४||
अवचूरिः ।
अथवा सुमङ्गलः - शोभनो मङ्गलग्रहः, सिन्दूरं रक्तवर्णत्वात् । पुहविनंदणो' वसुधासुतः । क्रूरग्रहत्वात् ।
कान्त्या शरीरेण निर्जयन्
८
जयजन्तु अमय ० ' इति जगज्जन्तूनां अमतो विश्वजनानां अनभीष्टः, चक्रः वक्रगतित्वात् ॥ ३ ॥
6
[ श्रीजिनप्रभ
नीलनीरजकान्तिः हरिमण्डलै संस्तुत: - इन्द्रमण्डलैः कृतः संस्तवः यस्य सः इन्द्र विहितवर्णन: । इलाया - धराया आनन्ददायित्वात् 'आयुर्वै घृतम्' इति यावत् ' कारणे कार्योपचारात्' इति । रजोनिकरदारकः - पापप्रकरप्रदलन: ' महबुहो ' महाबुधः सर्वज्ञत्वात् । प्रसीदतु पार्श्वप्रभुः ।
"
अथवा मह ' इति मम बुधो - ग्रहभेदः प्रसीदतु प्रसादपरो भवतु । उप्पल० ' इति नोलवर्णस्वात् । 'हरिमण्डल ० ' हरिमण्डलेन सूर्यमण्डलेन सह संस्तवः - परियो यस्येति सदा दिनकरमण्डलस्थायित्वात् इति भावः । अथवा उचितो नित्यसंहितत्वात् । इलानंदो ' इला नामेति बुधस्त्री तस्या आनन्द: प्राग्वत्, रजनीकर:चन्द्रः तस्य दारकः - सुत इत्यर्थः || ४ ||
टिप्पनकम् ।
१ कान्त्या - शरीरदोट्या | २ असिम् खङ्गम् । ३ दूरम् - अस्यर्थम् । नन्दनः हर्षदः । ४ अक्रूरः - स्वच्छान्तरात्मा । ५ जगज्जन्स्वमृतवाक्यः । ६ कल्याणवान्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org