________________
सूरिप्रणीतः ] श्रीपार्श्वनाथलघुस्तवः ( २२९ )
कयकुवलयपडिबोहो हरिण कियविग्गहो कलानिलओ । विहिआरविंदमहणो दिअराओ जयइ पासजिणो ॥२॥
अवचूरिः। रूपस्य जनक:- उत्पादकः इत्यर्थः । पार्श्वजिनो जयतु 'जयचक्खू ' जगच्चक्षुः-विश्वलोचन इत्यर्थः । अथ जगच्चक्षुः-आदित्यः प्रथमग्रहो जयतु । क्रियासम्बन्धः। स च कथम्भूतः ? 'दोसा.' इति पदम् । दोषायाः-रात्रेः अपहारे दक्षः रात्रिच्छेदकत्वात् इति । 'नाली० ' नालीकाकरविकाशी-कमलखण्डविकाशी गोप्रसरः-किरणप्रचारो यस्येति । तथा 'रयण' इति रत्नात्मजस्य-रत्नादेवीसूनोः यमस्य जनकः-पिता जयति ॥१॥
कृतः कुवलयस्य-पृथ्वीमण्डलस्य प्रतिबोधो येन स तथेति । 'हरि०' हरिणा-सर्पण अङ्कितो विग्रहो-देहो यस्य स तथा। सर्प लाम्छनधारित्वात् । 'कलानिलभो' इति स्पष्टम् । 'विहि०' विहितं -कृतं अरिवृन्दस्य-वैरिसमूहस्य मथनं येन स तथा 'दिअराओ' इति दितरागः-खण्डितरागः इत्यर्थः । जयति पार्श्वजिनः । अथवा 'दिभराओ' द्विजराज:-चन्द्रः स च कृतकुवलयप्रतिबोधः हरिणाङ्कितविग्रहः कलानिलयः विहितारविन्दमथनो जयति ॥२॥
कात्या निर्जयन्-तिरस्कुर्वन् असिम्-खङ्गालताम् , दूरम्-अस्यर्थम् । पृथ्वीनन्दन:-पृथ्वा आनन्दकृत् । अकर:-स्वच्छतरात्मनः परिणामधारकत्वात् । 'जय०' जगज्जन्तूनां अमृतमिव वाक्यं यस्य स तथेति । सुमङ्गल:- शोभनकल्याणवान् जयति प्रभुपार्श्वजिनः ।
हरिः-सर्पः तेनाऽङ्कितः । ५ आरं-अरिसम्वन्धि वृन्दम् । छिनरागः। पक्षे द्विजराज:-चन्द्रः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org