________________
( २२८) जैनस्तोत्रसन्दोहे [श्रीजिनप्रभ
मिच्छत्ततावतत्तो पत्तो तुह आणतरुवरच्छायं । . ता तत्थ कुण पसायं सामी विस्सामदाणेण ॥१०॥ इइ विण्णत्तो जिणपहु !
जिणपहसूरीहि जगगुरू पढमो ! विण्णत्तीइ पसायं निन्दिग्धं कुणउ अम्हाणं ॥११॥
[८९] श्रीजिनप्रभसूरिमणीतः श्रीपार्श्वनाथलघुस्तवः।
(नवग्रहश्लेषः) दोसावहारदक्खो नालीयायरवियासगोपेसरो । रयणत्तयस्स जणओ पासजिणो जयउ जयचक्खू ॥१॥
अवचूरिः । दोषादीनां-भूतादीनां अपहारे-दूरीकरणे दक्षः-समर्थः । 'नाली' न अलीके-असत्यवचने आदरं विकाशयितुं गोप्रसर:वाक्समूहो यस्य स तथेति । 'रय०' रत्नत्रयस्य-ज्ञानदर्शन-धारित्र
टिप्पनकम् १ गौः-वाणी किरणं च । २ पक्षे रत्नात्मजः-यमः। ३ पक्षे जबच्चक्षुः-सूर्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org