SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ( २२८) जैनस्तोत्रसन्दोहे [श्रीजिनप्रभ मिच्छत्ततावतत्तो पत्तो तुह आणतरुवरच्छायं । . ता तत्थ कुण पसायं सामी विस्सामदाणेण ॥१०॥ इइ विण्णत्तो जिणपहु ! जिणपहसूरीहि जगगुरू पढमो ! विण्णत्तीइ पसायं निन्दिग्धं कुणउ अम्हाणं ॥११॥ [८९] श्रीजिनप्रभसूरिमणीतः श्रीपार्श्वनाथलघुस्तवः। (नवग्रहश्लेषः) दोसावहारदक्खो नालीयायरवियासगोपेसरो । रयणत्तयस्स जणओ पासजिणो जयउ जयचक्खू ॥१॥ अवचूरिः । दोषादीनां-भूतादीनां अपहारे-दूरीकरणे दक्षः-समर्थः । 'नाली' न अलीके-असत्यवचने आदरं विकाशयितुं गोप्रसर:वाक्समूहो यस्य स तथेति । 'रय०' रत्नत्रयस्य-ज्ञानदर्शन-धारित्र टिप्पनकम् १ गौः-वाणी किरणं च । २ पक्षे रत्नात्मजः-यमः। ३ पक्षे जबच्चक्षुः-सूर्यः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy