________________
सूरिविरचितः ] चतुर्विंशतिजिनस्तवः
रोचनविषयग्रामा समुद्रसहिता समानगोपचिता । अवनी पारगतानां पुनातु वः पञ्चकल्याणी ॥ २६ ॥
मुक्तिश्रीमृगलोचनास्तनघनाश्लेषक्रियालङ्कृताः श्लेषालकियया स्तुता इति मया सार्वाश्रतुर्विंशतिः ।
भीरुत्वोद्भवमा जिनप्रभवति क्रूरापि दूरान् महामोहक्ष्माभृदनीकिनी मयि यथा कुर्युस्तथानुग्रहम् || २७ ॥ * बभूव भद्वैकरतोऽस्तमन्युः शिवालयं प्राप्य महासुखी यः । महेश्वरस्तीर्थकृतां समूहः सना कपालादृत एष जीयात् ॥२८॥ अवचूरिः ।
यो भगवान् जनलक्षकृतं मानं-पूजां धत्ते । योगे - रत्नत्रये धुरन्धरः । उत्तमान्वयः । कल्याणं सुकृदभिधानो वा । सतामानन्दनः । पक्षे योजनलक्षप्रमाणम् । उच्चैर्मानं धत्ते । यः अगेषु धुरन्धरः कल्याणं- सुवर्ण गोत्र:- पर्वतः सुवर्णाचलो- मेरुरिति
विशेष्यम् ।
•
शोभननन्दनवनः ॥ २५ ॥
( २२५ )
रोचन इति कर्तर्यमः विषयप्राम: - शब्दादिगणः रुच्यः स स्याम् । सहर्षरसा हिता भक्ता असमाना गोपा - इन्द्रास्तैश्चिताव्याप्ता । यद्वा समुदिति पृथग् विशेषणम् | जगतां हर्षदायकत्वात् रसेभ्यो हिता तत्समये तद्वृद्धिभवनात् असमानगोपचितेति पृथगप्रीतिरक्षणादिकारिणी । पक्षे रुचिरस्थानदेशग्रामा । अब्धियुक्ता । समासमग्रा नगैः - शैलैः उपचिता ॥ २६ ॥
सुखैकनिरतः राजाद्यवस्थायाम् भद्रा एकरता यस्येति वा सुखादिवात् कस्य परनिपातः निरस्तक्रोधः । सिद्धिं सम्प्राप्य महासुग्रीवभूति सण्टङ्कः । महास्वामी नाकपाल:- इन्द्रस्तेनादृतः । पक्षे
૧૫
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org